________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. अ.८. // 107 // आसानं यस्य तन् 'चनुयुग सहस्रं तु ब्र गोदिन मुच्यतइति हि पौराणिक वचनं तादृशं ब्रमगः प्रनापतेरहर्दिनं यत् येविदुः तथा रात्रि युगसहसान्नां चतुर्यगतहस्रपर्यन्तां ये विदुरिति वर्तते तेऽहोरात्रविदः तएवाहोरात्रविदोयोगिनोजनाः येनु चन्द्रार्कगत्यैव विदुस्तेनाहोरात्रविदः स्वल्पर्शिवादेत्यभिप्रायः // 17 // यथोलैरहोरात्रैः पक्षमासादिगणनया पूर्ण वर्षशतं प्रजापतेः परमायुरिति कालपरिच्छिन्नखेनानित्योसौ तेन | तल्लोकात्पुनरावृत्तियुनत्र येत नतोऽर्वाचीनास्तेषां तदहर्मात्रपरिच्छ नत्वात्तत्तल्लोकेभ्यः पुनरावृचिरिति किमुवतव्यमित्याह अत्र दैनंदिनसृष्टिप्रलययोरे वक्त पक्रान्तत्वात्तत्र चाकाशादीनां सत्वादव्यक्तशब्देनाव्याकृतावस्था नोच्यते किंतु प्रजापतेः स्वापावस्थैव स्वापावस्थः प्रजापतिरिति यावत् अहरागमे प्रजापतेः प्रबोधसमये अव्यत्तात्तत्स्वापावस्थारूपाहार तयः दारीरविषयादिरूपाभोग 25555525155155525152525 सहर युगपर्यन्तमहर्यद्ब्रह्मणोविदुः // रात्रि युगसहस्रान्तां तेऽहोरात्रविदोजनाः // 17 // अव्यक्ताद्वयक्तयः सर्वाः प्रभवन्त्यहरागमे // राज्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके // 18 // भूतग्रामः सएवायं भूत्वा भूत्वा प्रलीयते // राज्यागमेऽवशः पार्थ प्रभवन्त्यहरागमे // 19 // 尽极尽於尔队的队长长出於 - भूमयः प्रभवन्ति व्यवहारक्षमतयाऽभिव्यज्यने राम्यागमे तस्य स्वापकाले पूर्वोक्ताः सर्वाअपि व्यक्तयः प्रलीयन्ते तिरोभवन्ति यतआविर्भूतास्तवैवाव्यक्तसंज्ञके कारणे पागुक्त स्वापावस्थे प्रजापतौ। 18 // एवमाशु विनाशित्वेऽपि संसारस्य न निवृत्तिः वेशकर्मादिभिरवशतया पुन:पुनः प्रादुर्भावात्प्रादुर्भुतस्य च पुनः क्लेशादिवशेनैव तिरोभावात्संसारे विपरिवर्तमानानां सर्वेषामपि प्राणिनामस्वातन्याइवशानामेव जन्ममरणादिदुःखप्रबन्धसंबन्धादलमनेन संसारेणेति वैराग्योत्पत्त्यर्थं समाननामरूपत्वेन च पुनःपुनः प्रादुर्भावात् कृतनाशाकृताभ्यागमपरिहारार्थवाऽह भूतग्रामोभूतसमुदायः स्थावरजङ्गमलक्षणोयः पूर्वस्मिन्कल्पे स्थितः सएवायं एतस्मिन् कल्पे जायमानोपि नतु प्रतिकल्पमन्योन्यच असत्कार्यवादानभ्युपगमान् ‘सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् दिवं // 10 // For Private and Personal Use Only