________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीकृष्णाय गीवामनदुनमः // अनन्तराध्याये अधय मूलान्यन्तनतानि कर्मानुवन्धीनि मनुष्यलोकइत्यत्र मनुष्यदेहे प्राम्भवीयकर्मानुसारेण व्यज्यवानापासनाः संसारस्थावान्तरमूलस्वनोकालाश्च दैव्यासुरी राक्षसी नेति प्राणिनां प्रकृतयोनवभेऽध्याये सूचिताः तत्र दयोधित कर्मात्मज्ञानोपायानुशनप्रतिहेतुः सात्विकी शुभवासना दैवी प्रकृतिारेस्यथने एवं वैदिकनिषेधातिक्रमेण स्वभावसिद्धरा गरेपान सारित सनपत्ति हेनुभूता राजसी तामसी चाशुभवासना ऽऽसुरी राक्षसी व प्रकृतिरुच्यते तत्र च विषयभोगप्राधान्येन रागावल्यादातुरीत्वं हिंसात्राधान्येन देपावल्यावाक्षसीत्वमिति विवेकः संपाते लु दशालानुसारेण तद्दिहितप्रतिहेतुभुता सात्विकी शुभिवातना दैवी संपत् शाखातिक्रमेण तनिषिद्धविषयपातहेतुभता राजसी वामसी चाशुभवासना राक्षस्यासुोरेकीकरणेनासुरसिंपदिति बैराश्येन शुभाशुभवासनाभेई 'इयाह प्राजापत्यादेवाचासुराश्वेत्यादिः श्रुति प्रसिद्धं शुभानामादानायाशुभाना हानाय च प्रतिपादयितुं पोदशोऽध्याय आरभ्यते तत्रादौ लोकत्र येणादयां दैवीं सपदं शास्त्रोपदिष्टेर्थे सन्देहविनाऽनुष्टानानिष्ठत्वं एकाकी सर्वपरिग्रह शून्यः) कथं जीविष्यामीति भयराहित्यं वाऽभयं सत्त्यस्यान्तःकरणस्य शुद्धिनिर्मलता तस्याः सम्यक्ता भगवत्तत्त्वस्फूतियोग्यता सत्त्वसंशुद्धिः परवञ्चनमायान्तादिपरिवर्जनं वा परस्य व्याजेन वशीकरण परवननं दृदयेऽन्यथाकृत्वा बहिरन्यथा व्यवहरणं माया अयथादृरकर गमनृतमित्यादि ज्ञानं शास्त्रादात्मतत्त्वस्यावगमः चित्तैकायतया तस्य स्वानुभवारूढत्वं योगः तयोर्व्यवस्थितिः सर्वदा तनिष्ठता ज्ञानयोगव्यवस्थितिः यदात् अभयं सर्वभूताभयदानसङ्कल्पपालनं एतचान्येषामपि परमहंसधर्माणामुपलक्षणं सत्वसंशुद्धश्रवणादिपारपाकेणान्तःकरणस्यासंभावनाविपरीतभावनादिमलराहित्यं ज्ञानमात्मसाक्षात्कारः योगोमनोनाशवासनाक्षयानुकूलः पुरुषप्रयलस्ताभ्यां विशिष्टा संसारिविलक्षणा यस्थिनिर्जीवन्मुक्तिर्ज्ञानयोगव्यवस्थितिरित्येवं व्याख्यायते तदा फलभूतैव दैवी संपदियं द्रष्टव्या भगवद्भक्ति विनान्तःकरणसंशुद्धरयोगात्तया सापि कथिता महात्मानस्तु मां पार्थ दैवी प्रकृतिमाश्रिताः भजन्त्यनन्यमनसोज्ञात्वा भूतादिमव्ययमिति नवने दैव्यां संपदि भगवदुक्त रत्तत्याच भगवद्भक्तरनिश्रेष्ठत्वादभयादिभिः सह पाठो न कृतइति दृष्टव्यं महाभाग्यानां परमहंसानां फलभूतां देवीं संपदमुक्त्वा ततोन्यूनानां गृहस्थादीनां साधनभुतामाह दानं स्वत्वपरित्यागपूर्वकं परस्वलस्यापादनमन्मादीनां यथाशक्तिशास्त्रोक्तः संविभाग दमोबाधन्द्रियसंयमः ऋतुकालायतिरिक्तकाले भैथुनायभावः चकारोनुक्तानां निवृत्तिलक्षणधर्माणां सशुभयार्थः यज्ञश्च श्रौतोनिहोत्रदर्श For Private and Personal Use Only