SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir गी. म. अ. 16. पूर्णमासादिः स्मातौदेवयज्ञः पितृयज्ञोभूतयज्ञोमनुष्ययज्ञइति चतुर्विधः ब्रह्मयज्ञस्य स्वाध्यायपदेन पृथगुक्तेः चकारोनुक्तानां प्रवृत्तिलक्षणधर्माणां समुच्चयार्थः एतत्त्रयं गृहस्थस्य स्वाध्यायोब्रह्मयज्ञः अदृष्टार्थमृग्वेदाद्यध्ययनरूपः यज्ञशब्देन पञ्चविधमहायज्ञोक्तिसंभवेप्यसाधारण्येन ब्रह्मचारिधर्मस्वकथनार्थ पृथगुक्तं तपखिविधं शारीरादि समदशे वक्ष्यमाणं वानप्रस्थस्यासाधारणीधर्मः एवं चतुर्णामाश्रमाणामसाधारणान् धर्मानुक्त्वा चतुणी वर्णानामसाधारणधर्मानाह आर्जवं अवक्रत्वं अधानेषु श्रोतृषु स्वज्ञातार्थासंगोपनं // 1 // प्राणिवृत्तिच्छेदोहिंसा तदहेतुत्वहिंसा सत्यमनर्थाननुबन्धि यथाभूनार्थवचनं परैराक्रोशे ताडने वा कृते सति प्राप्तीयः क्रोधस्तस्य तत्कालमप| शमनमक्रोध: दानस्य प्रागुक्तेः त्यागः संन्यासः शमस्य प्रागुक्तः शान्तिरन्तःकरणस्योपशमः परस्मै परोक्षे परदोषप्रकाशन पैशुनं तद PAREERFE5525 | // श्रीभगवानुवाच // अपयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः // दानं दमश्च यज्ञश्च स्वा. ध्यायस्तपआर्जवम् // 1 // अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् // दया भूतेष्वलोलुप्त्वं मार्दवं हीरचापलम् // 2 // भावोऽपैशुनं दया भूतेषु दुःखितेष्वनुकम्पा अलोलुप्त्वं इन्द्रियाण विषयसविधानेप्यविक्रियत्वं मार्दवमक्रूरत्वं वृथापूर्वपक्षादिष्वपि शिष्यादिष्वप्रियभाषणादिव्यानरेकेण बोधयितवं न्होरकार्यप्रवृत्त्यारम्भे तत्प्रतिबन्धिका लोकलज्जा अचापलं प्रयोजनं विनापि बा. पाण्यादिव्यापारयितृत्वं चापलं तदभावः आर्जवादयोऽचापलान्तात्राह्मणस्यासाधारणाधर्माः // 2 // तेजःप्रागल्भ्यं स्त्रीबालकादिभिर्मढेरनभिभा| व्यत्वं क्षमा सत्यपि सामर्थ्य परिभवहेतुंप्रति क्रोधस्यानुत्पत्तिः धृतिर्दहन्द्रियेष्ववसादं प्राप्नेष्वपि तदुत्तभकः प्रयत्नविशेषः येनात्तम्भितानि करणानि शरीरं च नावसीदन्ति ततत्त्रयं क्षत्रियस्यासाधारणं शौचमाभ्यन्तरं अर्थप्रयोगादी मायान्तादिराहित्य नतु मज्जलादिजनित बाधमत्र. याचं तस्य शरीरशुद्धिरूपतया बाह्यत्वेनान्तःकरणवासनाशोधकत्वाभावात् तदासनानामेव सात्विकादिभेदभिन्नानों दैव्यासुर्यदिसम्पनृपत्वे %3D For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy