SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir सूचकत्वेन क्रियापदन्यूनत्वमत्रगुणएव सहैवावनिपालानां शल्यादीनां राज्ञां सस्त्वां विशन्ति न केवलं दुर्योधनादयएव विशन्ति किंतु हा अजयत्वेन सः संभावितोऽपि भीष्मोद्रोणः सूतपुत्रः कर्णस्तथासौ सर्वदा मम विवटा सहास्मदीयैरपि परकीयरिव धृष्टयुमप्रभतिभिर्यो धमुख्यैस्त्वां विशन्तीत्यन्वयः // 26 // अमी धृतराष्ट्रपुत्रप्रभतयः सर्वेपि ते तव दंवाकरालानि भयानकानि वक्त्राणि त्वरमाणाविशन्ति तत्र च केचिभूणिरत्तभाङ्गैः शिरोभिर्विशिष्टादशनान्तरेषु विलग्नाः विशेषेण संलमाः दृश्यन्ते मया सम्यगसन्देहेन || 27 // राज्ञां भगवन्मुखप्रवेशने निदर्शनमाह यथा नदीनामनेकमार्गप्रवृत्तानां बहवोम्बूनां जलानां वेगावेगवन्तः प्रवाहाः समुद्राभिमुखाः सन्तः वक्त्राणि ते त्वरमणाविशन्ति दंष्ट्राकरालनि भयानकानि // केचिदिलनादशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गै // 27 // यथा नदीनां वहवोम्वुवेगाः समुद्रमेवाभिमुखाद्रवन्ति // तथा तवामी नरलोकवीराविशन्ति वक्त्राण्यशिविज्वलन्ति // 28 // यथा प्रदीप्तं ज्वलनं | पतङ्गाविशन्ति नाशाय समृद्धवेगाः / तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः // 29 // लेलिह्यसे ग्रसमानः समन्ताल्लोकान्त्समयान्वदनैवलाद्भिः // तेजोभि रापूर्य जगत्स मयं भासस्तवोग्राः प्रतपन्ति विष्णो // 30 // | समुद्रमेव द्रवन्ति विशन्ति तथा तवामी नरलोकवीराविशन्ति वक्त्राण्याभितः सर्वतोज्वलन्ति अभिविज्वलन्तीति वा पाठः // 28 // |अबुद्धिपूर्वकप्रवेशे नदीवेगं वृष्टान्तमुक्त्वा बुद्धिपूर्वकप्रवेशे दृष्टान्तमाह यथा पतङ्गाः शलभाः समृद्धवेगाः सन्लोबुद्धिपूर्व प्रदीनं ज्वलनं विशन्ति नाशाय मरणायैव तथैव नाशाय विशन्ति लोकाएते दुर्योधनप्रभृतयः सर्वेऽपि तव वक्त्राणि समृद्धवेगाः बुद्धिपूर्वमनायत्या // 29 // योद्धकामानां राज्ञां भगवन्मुखप्रवेशप्रकारमुक्त्वा तदा भगवतस्तद्भासांच प्रवृत्तिप्रकारमाह एवं वेगेन | प्रविशतोलोकान्दुर्योधनादीन्समग्रान्सर्वान्यसमानोन्तःप्रवेशयन् ज्वलगिर्वदनैः समन्तात्सर्वतस्त्वं लेलिबसे आस्वादयसि तेजोभि For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy