________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. भांभिरापूर्य जगत्समयं यस्मारवं भाभिर्जगदापूरयसि तस्मात्तोपास्तीत्रामासोदीयः प्रज्वलतोज्वलनस्येव प्रतपन्ति सताप | जनयन्ति विष्णो व्यापनशील ||30|| यस्मादेवं तरमात एबम्गरूपः कराकारः कोभवानित्याख्याहि कथय मे महामत्यन्तानुयाह्याय अतएव नमोस्तु ने तुभ्यं सर्वगुरवे हे देववर प्रसीद प्रसाद कोयत्यानं कुर विज्ञातुं विशेषेण ज्ञातुमिच्छामि भवन्तमायं सर्वकारणं न हि यस्मात्तव सखाप सन् प्रजानामि तव प्रवृत्ति चेष्टां // 31 // एवमर्जुनेन प्रार्थतोयः स्वयं यदर्थाच स्वप्र। वत्तिस्तत्सर्वं त्रिभिःश्लोकः कालः क्रियाशक्त्युपहितः सर्वस्य संहर्ता परमेश्वरोजस्म भवामीदानी प्रबद्धोवृद्धिंगतः यदर्थ प्रयुचस्तवळण आख्याहि मे कोभवानुग्ररूपोनमोस्तु ते देववरप्रसीद // विज्ञातुमिच्छामि भवन्तमायं न हि प्रजानामि तव प्रवृत्तिम् // 31 // श्रीभगवानुवाच // कालोऽस्मि लोकक्षयरुत्प्रवृ. डोलोकान्त्समाहर्तुमिह प्रवृत्तः // ऋतेऽपि त्वां न भविष्यन्ति सबै येऽवस्थिताः प्रत्यनीकेषु योधाः // 32 // तस्मात्त्व मुत्तिष्ठ यशोलभस्व जित्वा शत्रून मुंश्व राज्यं समृद्धम् // मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् // 33 // लोकान् दुर्योधनादीन् समाहर्तुं सम्यगाहर्तुं भक्षयितुं प्रवृत्तोहामहास्मिन्काले मत्प्रवृत्ति विना कथमेवं स्यादिति चेनेल्याह ऋतेऽपि त्या त्वामर्जुनं योद्धारं विनापि त्वव्यापार विनापि मव्यापारणैव न भविष्यन्ति विनश्यन्ति सर्वे भीष्मद्रोणकर्णप्रभृतयोयोद्धमनहत्वेन संभाविताअन्येपि येऽवस्थिताः प्रत्यनीकेषु प्रतिपक्षसैन्येषु योद्धायोद्धारः सर्वेऽपि मया हतत्वादेव न भविष्यन्ति तत्र तव व्यापारोकिञ्चित्करइत्यर्थः // 32 // यस्मादेवं तस्मात्त्वव्यापारमन्तरेणापि यस्मादेते विनयन्त्येव तस्मात्त्वमुत्तिष्ठ उद्याक्तोभव युद्धाय देवैरपि दुर्जयाभिष्मद्रोगादयोतिरथाझटित्येवार्जुनेन निर्जिताइत्येवंभूतं यशोलभस्व महग्निः पुण्यैरेव हि यशोलभ्यते अयत्नतश्च जित्वा / For Private and Personal Use Only