SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir विदेषु दर्भपवित्रपाणित्वप्राङ्मुखत्वगुर्वधीनत्वादिभिः सम्यगधीतेषु यज्ञेष्वङ्गोपाङ्गसाहित्येन श्रद्धया सम्यगनुष्टिनेषु तपस्व शाखोक्तेषु | मनोबुद्ध्यायैकाग्येण श्रद्धया सुननेषु दानेषु तुलापुरुषादिषु देशे काले पात्रे च श्रद्धया सम्यग्दत्तेषु यत्पुण्यफलं पुण्यस्य धर्मस्य फलं | स्वर्गस्वाराज्यादि, प्रदिष्टं शास्त्रेण अत्येत्यतिक्रामति तत्सर्व इदं पूर्वोक्तसप्तप्रश्ननिरूपणद्वारेणोक्तं विदित्वा सम्यगनुष्टानपर्यन्तमवधार्या वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् // अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् // 28 // // इतिश्रीमद्भगवद्गीतासूपनिषत्सुब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादेऽक्षरपरब्रह्मयोगोनाम अष्टमोऽध्यायः // 8 // नष्ठाय च योगी ध्याननिष्ठः न केवलं तदतिक्रामति परं सर्वोत्कृष्टमैश्वरं स्थानमाद्यं सर्वकारणं उपैति च प्रतिपद्यते च सर्वकारणं ब्रह्मैव प्रामोतीत्यर्थः तदनेनाध्यायेन ध्येयत्वेन तत्पदार्थोव्याख्यातः॥२८॥ // इतिश्रीमद्भगवदीतागूढार्थीपिकायां मधुसूदनसरस्वतीविरचितायामधिकारिभेदेन अक्षरपरब्रह्मविवरणंनाम अष्टमोऽध्यायः // 8 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy