SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकृतिसंभवाइति उच्यते त्रयाणां गुणानां साम्यावस्था प्रकृतिमीया भगवतः तस्याः सकाशात् परस्परागानिभावन वैषम्येण परिणताः प्रकृतिसंभवाइत्युच्यन्ते येच देहे प्रकृतिकार्य शरीन्द्रियसनाते देहिन देहतादात्म्याच्यासमापन्नं जीवं परमार्थतः सर्वविकारशून्य वनाव्ययं निवभन्ति निर्विकारमेव सन्तं स्वविकारवन्सयोपदर्शयतीव भ्रान्त्या जलपात्राणीव दिवि स्थितमादित्यं प्रति विश्वाध्यासेन स्विकम्पादिमत्तया यथा च पारमार्थिकोबन्धोनास्ति तथा व्याख्यातं पाक शरीरस्थोपि कौन्तेय न करोति न लिप्यतइति // 5 // तत्रकोगुणः केन सङ्गेन बभातीत्युच्यते तत्र तेषु गुणेषु मध्ये तवं प्रकाश पैतन्यरय तमोगुण कृतावरणतिरोधायकं निर्मलत्वात् स्वच्छत्वात् विद्भिग्बग्रहणयोग्यत्वादिति यावत् नकेवलं चैतन्याभिव्यञ्जकं किंतु अनामयं आमयोदुःखं तहिरोधिसुखस्यापि स त्वं रजस्तमइति गुणाः प्रकृतिसंभवाः // निवघ्नन्ति महाबाहो देहे देहिनमव्ययम् // 5 // तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् // सुखसझेन वनाति ज्ञानसनेन चानघ॥६॥ व्यञ्जकमित्यर्थः तत् बध्नाति सुखसनेन ज्ञानसनेन च देहिनं हेअनघ अव्यसन सर्वत्र संबोधनानामभिप्रायः प्रागुक्तः स्मर्तव्यः अत्र सुखज्ञानशब्दाभ्यामन्तःकरणपरिणामौ सयञ्जकावुच्यते इच्छा द्वेषः सुखं संघातश्चेतना धृतिरिति सुखचेतनयोरपाच्छादिवत् क्षेत्रधर्मत्वेन पाठात् तत्रान्तःकरणधर्मस्य सुखस्य ज्ञानस्य चात्मन्यध्यासः सङ्गः अहं सुखी अहं जातइति च न हि विषयधर्मोविषयिणोभवति तस्मादविद्यामात्रमेतदिति शतशउक्तं प्राक् // 6 // रज्यते विषयेषु पुरुषोऽनेनेति रागः कामोगर्वः सए-] |वात्मा स्वरूपं यस्य धर्मधर्मिणोस्तादात्म्यात् तद्रागात्मकं रजोविद्धि अतएव अपाप्ताभिलाषस्तृष्णा प्राप्तस्योपस्थितेऽपि विनाशे संरक्षणाभिलाषआसगस्तयोस्तपणासङ्गयोः संभवोयस्मात् तद्रजोनिवभाति हे कोन्नय कर्मसङ्गेन कर्मसु दृष्टा For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy