________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir काम तत्तदृष्टविषयाभिलाषं दुःरै पुरथितुमशक्यं दम्भेनाधानिकत्वेऽपि धार्मिकत्व यापनेन मानेन अध्यत्वेऽपि पूज्यत्वख्यापनेन |मदेन उत्कर्षरहित्येप्युत्कर्षविशेषाध्यारोपेण महदवधारणाहेनुनान्विताः असत्याहान् अशुभनिधयान् अनेन मन्त्रेणे मां देवतामाराध्य | कामिनीनामाकर्षणं कारयामः अनेन मन्त्रेणेमां देवतामाराध्य महानिधीन्लाधायेपानइत्यादिदुराप रूपान् महादविकात् गृहीत्वा न तु शास्त्रात् अशुचित्रताः अशुचीनि इमशानादिदेशोच्छिटस्पायस्थाय शौच तापेक्षाणि वामागायुपदिष्टानि तानि येषां तेऽशुवित्रताः प्रवर्तन्ते यत्र कत्राप्यवैदिके दृष्टफले क्षुद्रदेवताराधनादावितिशेषः एतादृशाः पतन्ति नरकेऽशुचारित्यपिनेणान्वयः // 10 // | कामाश्रित्य दुष्पूरं दम्भमानमदान्विताः // मोहादृहीत्वाऽसयाहान्प्रवर्तन्तेऽशुचित्र ताः // 10 // चिन्तामपरिमेयां च प्रलयांन्तामपाश्रिताः // कामोपभोगपरमाएतावदिति निश्चिताः॥११॥ titv नानेत्र पशिनाटि चिन्तामात्नीययोगक्षेमौपायालोचनामिका अपरिमेयां अपरिमेयाविषयत्वात् पारमातमशक्यां प्रलयोमरणमेवान्तोषस्यास्तां प्रलयांतां यावज्जीवमनुवर्तमानामिनि यावत् न केवलमशुचिताः प्रवर्तन्ने किं वेतादृशीं चिन्तां चोपाश्रिताइति सम्बयार्थश्वकारः सदानन्तचिन्तापराअपि न कंदाचिस्पारलौतिकचिन्तायुताः किंतु कामोपभोगपरमाः काम्यन्तइति कामः वृष्टाः शब्दादयोविषयास्तदुपभोगएव परमः पुरुषार्थोन धर्मादियैषां ते तथा पारलौकिमुत्तमं सुखं कुतोन कामयन्ने तबाह एतावदृष्टमेव सुखं नान्यदेतच्छरीरवियोगे भोग्यं सुखमस्ति एतत्कायातिरिक्तस्य भोक्तरभावादिति निश्चिताः एवं निश्चयवन्तः तथा च बार्हस्पत्यं सूत्रं 'चैतन्यविशिष्टः कायः पुरुषः कामएकः पुरुषार्थ इति च // 11 // तईदृशाअसुराः अशक्योपायावि For Private and Personal Use Only