SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir स्य कारणं जडत्वेन चैतन्येभ्यस्तत्वात्तव्यतिरेकेण नास्तीत्यनुसन्धानेन विद्यमानेपि कार्यकारणात्मके प्रपंचे चैतन्यमात्रगोचरोयः समाधिः सलयपूर्वक उच्यते तत्र तत्त्वमस्यादिवेदान्तमहावास्यार्थज्ञानाभावेनाविद्यातत्कार्यस्याक्षीणत्वान् एवं चिन्तनेपि कारणसवेन पुनः कृत्स्नप्रपञ्चोथानादयं सुषुप्तिवत्सबीजः समाधिन मुख्यः मुख्यस्तु तत्त्वमस्यादिमहावाक्यार्थसाक्षात्कारेण विद्यावानिवृत्तौ सर्गक्रमेण तत्कार्यनिवृत्तेरनाद्यविद्यायाश्च पुनरुत्थानाभावेन नकार्यस्यापि पुनरुत्थानाभावानिर्बाजोबाधपूर्वकः समाधिः सएवानेन लोकेन प्रदश्यते तथाहि सर्वाणि निखिलानि स्थलरूपाणि संस्काररूपाणि च इन्द्रियकर्माणि इन्द्रियाणां श्रोत्रत्वक्चक्षुरसनत्राणाख्यानां पंचानां वाक्पाणिपादपायुपस्थाख्यानांच पंचाना बाद्यानामिन्द्रियाणां आन्नरयोश्च मनोबुद्वयोः कर्माणि शब्दाणस्पर्शग्रहणरूपदर्शनरसयहणगन्धग्रहणानि वचनादानविहरणोत्सर्गानन्दाख्यानि च सङ्कल्पाध्यवसायौ च एवं पागकर्माणि च प्राणानां प्राणापानव्यानोदानसमानाख्यानां पंचानां कर्माणि बहिर्नयन अधोनयनमाकुञ्चनप्रसारणादि अशितपीतसमनयन ऊर्ध्वनयनमित्यादीनि अनेन पंचज्ञाने सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे॥ आत्मसंयमयोगानौ जुव्हति ज्ञानदीपिते // 27 // k5525152R5ER 終於終於条长长长长长长长长长长长 न्द्रियाणि पंचकर्मेन्द्रियाणि पंचप्राणामनोबुद्धिति सप्रदशात्मक लिङ्गमुक्त तच सूक्ष्मभूतसमाटिरूपं हिरण्यगर्भाख्यमिह विवक्षितमिति वदिन मर्वाणीति विशेषणं आत्मसंयमयोगानो आत्मविषयकः संयनोधारणाध्यानसम्प्रज्ञातसमाधिस्तत्परिपाके सति योगनिरोधसमाधिः यं पतंजलिः सूत्रयामास 'व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयोनिरोधपरिणामइति' युस्थानं क्षिप्तमुहविक्षिप्नाख्य भूमित्रयं तत्संस्काराः समाधिविरोधिनस्ते योगिरा प्रयत्नेन प्रतिदिन प्रतिक्षणं चाभिभूयन्ने तहिरोधिनच निरोध संस्काराः प्रादुर्भवन्ति लतच निरोधमात्रक्षणेन चित्तान्वयोनिरोधपरिणामइति तस्य फलमाह ततः प्रशान्तवाहिता संस्कारादिनि नमोरजसोः क्षया. यविक्षेपशून्यत्वेन शुद्धसत्त्वस्वरूपं चित्त प्रशान्तमित्युच्यते पूर्वपूर्वप्रशमसंस्कारपाटवेन तदाधिक्यं प्रशान्तवाहितेति तत्कारणंच सूत्रयामास 'विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोन्यइति' विरामोवृत्त्युपरमस्तस्य प्रत्ययः कारणं वृत्त्युपरमार्थः पुरुषप्रयलस्तस्याभ्यासः पौनःपुन्येन सम्पादनं तत्पूर्वकस्तजन्योन्यः सम्पज्ञाताद्विलक्षणोऽसम्पज्ञातइत्यर्थः एतादृशोयआत्मसंयमयोगः सरवामिस्तस्मिन् ज्ञानदी For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy