SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir - हेतुरावरणविक्षेपशक्तियवत्यविद्या सर्वप्रपञ्चप्रकृतिः 'माया त प्रकृति विद्यान्मायिन तु महेश्वरमिनि अनेः अत्रै प्रक्रिया जीवेश्वरजगदिमागशून्ये शुद्धे चैतन्येऽध्यस्तानादिरविद्या सत्त्वप्राधान्येन स्वच्छदर्पणइव मुखाभासं चिदाभातमा गण्हानि ततश्च बिम्बस्थानीयः परमेश्वरउपाधिदोषानास्कन्दितः प्रतिबिम्बस्थानीयच जीवउपाधिदोषास्कन्दिनः ईश्वराच जीवभोगायाकाशादिक्रमेण शरीरे|न्द्रियसंघातस्तद्भोग्यश्च कृत्स्नः प्रपञ्चोजायनहाति कल्पना भवति बिम्बप्रतिबिम्बमखानगतमुख वच्च ईशजीत्रानुगतं मा| योपाधि चैतन्यं साक्षीति कल्प्यते तेनैव स्वाध्यस्ता माया तत्कार्य च कृत्स्नं प्रकाश्यते अतः साक्ष्यभिप्रायेण दैवीति बिम्बेश्वराभिप्रायेण तु ममति भगवतोक्तं यद्यप्यविद्यापतिविम्बएकएव जीवस्तथाप्यविद्यागताचामन्त:करणसंस्काराणां भिन्नत्वात्तद्भदेनान्तःकरणोपाधेस्तस्यात्र भेदव्यपदेशः मामेव ये प्रपद्यन्ते दुष्कृतिनो मूढान प्रपद्यन्ते 5515251525152515251525251525744 दैवी ह्येषा गुणमयी मम माया दुरत्त्यया // मामेव ये प्रपद्यन्ते मायामेतां तरन्ति | ते॥१४॥ 12545852515251550551515251525252525 चतुर्विधाभजन्ते मामित्यादिः श्रुतौ च तद्योयोदेवानां प्रत्यबुध्यत सएव तदभवत्तथर्षीणों तथा मनुष्याणामित्यादिः' अन्तःकरणोपाधि भेदापर्यालोचने तु जीवस्वप्रयोजकोपाधेरेकत्वादेकवेनैवात्र व्यपदेशः क्षेत्र चापि मां विद्धि सर्वक्षेत्रेषु प्रकृति पुरुष चैव विद्धयनादी | उभावपि ममैवांशोजीवतोके जीवभूतः सनातनइत्यादिः श्रुतौच 'ब्रह्म वा इदमग्रआसीत्तदाऽऽत्मानमेव वेदाऽहं ब्रह्मास्मीति तस्मा तत्सर्वमभवत् एकोदेवः सर्वभूतेषु गृहः अनेन जीवनात्मनानुप्रविश्य बालाप्रशतभागस्य शतधा कल्पितस्य च भागो| जीवः सविज्ञेयः सचानन्त्याय कल्प्यतइत्यादिः' यद्यपि दर्पणगतश्चैत्रप्रतिबिम्बः स्वं परंच न जानात्यचेतनांशस्यैव तत्र प्रतिबिम्बितत्वात् तथापि वित्प्रतिबिम्बाधित्वादेव स्वं परं च जानाति प्रतिबिम्बपक्षे बिम्बचैतन्यएवोपाधिस्थत्वमात्रस्य कल्पितत्वात् |भासपक्षे तस्यानिर्वचनीयत्वेपि जडावलक्षणत्वात् सच यावत्स्वबिम्बैक्यमात्मनोन जानाति तावज्जलसूर्यइव जलगतकम्पादिकमुपाधिगतं विकारसहस्रमनुभवति तदेतदाह दुरत्ययेति बिम्बभूतेश्वरैक्यसाक्षात्कारमन्तरेण अत्यतुं तरितुमशक्येति दुरत्यया अत For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy