________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobetirth.org गी. म. अ. 7. // 97 // एव जीवोन्तःकरणावच्छिन्नत्वात्तत्संबन्धमेवाक्ष्यादिद्वारा भासयन् किञ्चिज्ज्ञोभवति ततश्च जानापि करोमि भुजे चेत्यनर्थशतभाजन | भवति सचेद्विम्बभूतं भगवन्तमननशक्ति मायानियन्तारं सर्वविदं सर्वकलदातारमनिशमानन्दघन मूर्तिमने कान तारा भ कानुयहाय विदधन्तमाराधयाते परमगुरमशेषकर्मसमर्पणेन तदा बिम्बसमातस्य प्रतिबिम्बे प्रतिफलनात्सर्वानपि पुरुषार्थानासाहयति एतदेवाभिप्रेत्य पन्द्रादेनोक नैवात्मनः प्रभुरयं निजलाभपूर्णोमानं जनादविदुषः करुणोत्रणीते यद्यज्जनोभगवते विदधीन मान तथामने प्रतिमुखस्य यथा मुखश्रीरिति / दर्पणपतिबिम्बितस्य मुखत्य तिल कादिश्रीरपेक्षितावद्रिम्बभूने मुखे समर्पणीया सा स्वयमेव नत्र प्रतिफलति नान्यः कश्रित्तत्प्राप्ता त्रुपायोऽस्ति यया तथा विम्बभूनेश्वरे समर्पितमेव तयतिबिम्बभूतोजीवोलभते नान्यः कश्चित्तस्य पुरुषार्थलाभेस्त्युपायइनि दृष्टान्तार्थः तस्य यदा भगवन्तमनन्तमनवरतमाराधयन्तःकरण ज्ञानप्रतिवन्धकपापेन रहितं ज्ञानानुकूल पुण्येन चोपचितं भवति तदाऽतिनिर्मले मुकुरमण्डलइव मुखमतिस्वच्छन्तःकरणे सर्वकर्मत्यागशमदमादिपूर्वकगुरूपसदन वेदान्त वाक्यश्रवणमनननिदिध्यासनैः संस्कृते तत्त्वमसीति गुरूपदिष्ट वेदान्तवाक्यकरणिकाऽहं ब्रह्मास्मीत्यनात्माकारशून्या निरुपाधिचैतन्याकारा साक्षात्कारामिका वृत्तिरुदेति तस्यां च प्रतिफलितं चैतन्यं सद्यएव स्वविषयाश्रयामविद्यामुन्मूलयति दीपइव तमः ततस्त| स्यानाशात्तया वृत्त्या सहाखिलस्य कार्यप्रपञ्चस्य नाशः उपादाननाशादुपादेयनाशस्थ सर्वतन्त्रसिदान्तसिद्धत्वात् तदेतदाह भगवान् मामेव ये प्रपद्यन्ते मायामेतां तरन्तितइति 'आत्मेत्येवोपासीत तदात्मानमेवावेत् तमेव धीविज्ञाय तमेव विदित्वाऽतिमृत्यु मेतीत्यादिश्रुतिधिवेहापि मामेवेत्येवकारोप्यनुपरक्तप्रतिपत्त्यर्थः मामेव सर्वोपाधिविरहितं चिदानन्दसदात्मानमखण्डं ये प्रपद्यन्ते वेदान्तवाक्यजन्यया निर्विकल्पकल्पकसाक्षात्काररूपया निर्वचनानहशुद्धचिदाकारत्वधर्मविशिष्टया सर्वसुकृतफलभूतया निदिध्यासनपरिपाकजप्रसूतया चेतोवृत्त्या सर्वाज्ञानतत्कार्यविरोधिन्या विषयी कुर्वन्ति ते ये केचित् एतां दुरतिक्रमणीयामपि मायामखिलानर्थजन्मभवमनायासेनैव तरन्ति अतिक्रामन्ति 'तस्य हनदेवाय नाभूत्या ईशतआत्माह्येषां सभवतीति' अनेः सर्वोपाधिनि वृत्त्या सच्चिदानन्दघ| नरूपेणैव तिष्ठन्तीत्यर्थः बहुवचनप्रयोगोदेहेन्द्रियादिसंघातभेदानबन्धनात्मभेदभ्रान्त्यनुवादार्थः प्रपश्यन्तीति वक्तव्ये प्रपद्यन्तइत्युक्तेः ये मदेकशरणाः सन्तोमामेव भगवन्तं वासुदेवमीदृशमनन्तसौन्दर्यसारसर्वस्वमखिलकलाकलापनिलयमभिनवपजशोभाधिकचरणकमलयुगलाभनन परतवणुपादननिरतवृन्दावन क्रीडासतमानसहेलो दृतगोवर्धनाख्यमहीधरं गोपालं निपूदितशिशुपालकंसादिदुष्टसंवमाभनवजलद // 97 // For Private and Personal Use Only