SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नि मां निबनन्ति अनुपहनिग्रहाभ्यां न सुकृतदुष्कृतभागिनं कुर्वन्ति मिथ्याभूतत्वात् हेधनञ्जय युधिष्ठिरराजसूयार्थ सर्वान्राज्ञोजित्वा धनमात्दनवानिति महान्प्रभावः सूचितः प्रोत्साहनार्थं तानि कर्माणि कुतोन बभ्रन्ति तत्राह उदासीनवदासीनं यथा कधितुपेक्षकोहयोर्विवदमानयोर्जयपराजयासंसर्गी तस्कृतहर्षविषादाभ्यामसंसृष्टोनिर्विकारआस्ते तदनिर्विकारतयाऽसीनं इयोर्विवदमानयोरिहाभावादुपेक्षकस्वमात्रसाधर्म्यण वतिप्रत्ययः अतएव निर्विकारस्वात्तेषु सृष्ट्यादिकर्मस्त्रसक्तं अहं करोमीत्याभमानलक्षणेन सङ्गेन रहितं मां न निवभान्ति कर्माणीति युक्तमेव अन्वस्यापि हि कर्तत्वाभावे फलसद्धाभावे च कर्माणि न बन्धकारणानीयुक्तमनेन तदुभयसत्त्वे तु कोशकारहव कमभिर्बध्यते मृदइत्यभिप्रायः // 9 // भूतग्राममिमं विसृजाम्युदासीनवदासीनमिति च परस्परविरुद्धमिति शङ्कापरिहारार्थ पु 25852515251525152515251525152525 न च मां तानि कर्माणि निवन्धन्ति धनञ्जय // उदासीनवदासीनमसक्तं तेषु कर्मसु // 9 // मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् // हेतुनाऽनेन कौन्तेय जगद्विपरिवर्तते // 10 // 8888888888 नर्मायामयत्वमेव प्रकटयति मया सर्वतोदृशिमात्रस्वरूपेणाविक्रियेणाध्यक्षेण नियन्त्रा भासकेनावभासिता प्रकृति खिगुणात्मिका सत्वासत्त्वादिभिरनिर्वाच्या माया सूयते उत्पादयति सचराचर जगत् मायाविनाधिष्ठितेव मायाकल्पितगजतुरगादिकं न स्वहं सकार्यमायाभासनमन्तरेण करोमि व्यापारान्तरं हेतुना निमित्तेनानेनाध्यक्षत्वेन हेकौन्तेय जगत्सचराचरं विपरिवर्तते विविधं परिवर्तते जन्मादिविनाशान्तं विकारजातमनवरतमासादयतीत्यर्थः अतोभासकत्वमात्रेण व्यापारण विसृजामीत्युक्तं तावता चादित्यादेरिव कर्तृत्वाभावादुदासीनवदासीनमित्युक्तमिति न विरोधः तदुक्तं 'अस्य दैतेन्द्रजालस्य यदुपादानकारणं अज्ञानं तदुपाश्रित्य ब्रह्मकारणमुच्यतइति श्रुतिस्मृतिवादाश्रात्रार्थे सहस्रशउदाहार्याः // 10 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy