SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ... 17 एवं नित्यशुद्धबुद्धमुक्तस्वभावं सर्वजन्नूनामात्मानमानन्दघनमनन्तमाप सन्तं अवजानन्ति मां साक्षादीश्वरोयमिनि नाद्रियन्ते निन्दन्ति || वा मूडामविवेकिनोजनास्तेषामवज्ञाहेतुं भ्रमं सूचयति मानुषीं तनुमाश्रितं मनुष्यतया प्रतीयमानां मतिमात्मेच्छया भक्तानुग्रहार्थ गहीतवन्तं मनुष्यतया प्रतीयमानेन देहेन व्यवहरन्तमिति यावत् ततश्च मनुष्योयामिति भ्रान्त्यागादितान्त्रःकरणाः मम परं भावं प्रकृष्टं पारमार्थिकं तवं सर्वभूतानां महान्तमीश्वरमजानन्नोयनाद्रियन्ते निदान्त वा तदनुरूपमेव मढत्वस्य || 11 // ते च भगवदवज्ञाननिन्दनजनितमहादुरितप्रतिबद्धबुद्धयोनिरन्तरं निरयनिवासार्हारव ईश्वरमन्तरेण कर्माण्येव नः फलं दास्यन्तीत्येवंरूपा मोघा निष्फलैवाशा फलप्रार्थना येषां ते अतएवेश्वरविमुखत्वान्मोघानि श्रममात्ररूपाण्यग्निहोत्रादीनि कर्माणि येषां ते तथा मोघमीश्वराप्रतिपादक अवजानन्ति मां मूढामानुषी तनुमाश्रितम् // परं भावमजानतोमम भूतमहेश्वरम् // 11 // मोघाशामोधकर्माणोमोघज्ञानाविचेतसः // राक्षसीमामुरी चैव प्रकृति मोहिनी भि. ताः॥१२॥ कुतर्कशास्त्रजनितं ज्ञानं येषां ते कुतएवं यतोविचेतसोभगवदवज्ञान जनितदारतप्रतिबद्धपिकविज्ञानाः किंच ते भगवदवज्ञानवगात् | राक्षसी तामसीं अपिहितहिंसाहेतुषिप्रधानां आसुरों च राजसी शाखानभ्यनुज्ञातविषयभोगहेतुरागप्रधानां च मोहिनी शास्त्रीयज्ञानभ्रंश हेतं प्रकृति स्वभावमाश्रिताप भवन्ति ततश्च त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः कामक्रोधस्तथा लोभइत्युक्तनरकद्वारभागितया नरकयातनामेव ते सततमनुभवन्तीत्यर्थः // 12 // भगवद्विमुखानां फलकामनायास्तत्रयुक्तस्य नित्यनैमित्तिककाम्यकर्मानुष्ठानस्य तत्पयुक्तस्य शाखीयज्ञानस्य च वैयर्थ्यापारलौकिकफलतत्साधनशुन्यास्तेनाप्यहिकलौकिक किञ्चित्कलमसि तेषां विवेकविज्ञानशून्यतया घिचेतसोहिते अतः सर्वपुरुषार्थवाद्याः शोच्याएव सर्वेषां ते एव चकारादित्युक्तं For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy