________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org 15162615251525ttitute न्यया हि मां न भजेयुरेव आर्त्तस्य जिज्ञासोरार्थिनश्च माविमुखस्य क्षुद्रदेवताभक्तस्यापि बहुलमुपलम्भान् अतोमम प्रियाएव ते न माहि ज्ञानवानज्ञोवा कभिदाप भक्तोममापियोभवति किंतु यस्य यादृशी मयि प्रीतिर्ममापि तत्र तावशी प्रीतिरिति स्वभावसिडमेतत। तत्र सकामानां त्रयाणां काम्यमानमपि प्रियमहमपि प्रियः ज्ञानिनस्तु प्रियान्तर शून्यस्याहमेव निरतिशयप्रीतिविषयः अतः सोपि मम निरतिशयप्रीतिविषयइति विशेषः अन्यथा हि मम कृतज्ञता न स्यात् कृतघ्नता च स्यातू अतएवात्यर्थमिति विशेषणमुपात प्राक् यया हि यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीत्यत्र तरवर्थस्य विवक्षितत्वाविद्यादिव्यतिरेकेण कृतमपि कर्म वीर्यवद्भवत्येव तथात्यर्थ ज्ञानी भक्तोमम प्रियइत्युक्तेः योज्ञानव्यातरेकेण भक्तः सोपि प्रियइति पर्यवस्यत्येव अत्यमिति विशेषणस्य विवक्षितत्वात् उक्तं हि ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहमिति अतोमामात्मलेन ज्ञानवान् उदाराः सर्वएवैते ज्ञानीत्वात्मैव मे मतम् // आस्थितः सहि युक्तात्मा मामेवानुत्तमां गतिम् // 18 ॥वहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते॥ वासुदेवः सर्वमिति समहात्मा सुदुर्लभः // 19 // ज्ञानी आत्मैव न मत्लोभिन्नः किं वहमेव सइति मम मतं निश्चयः तुशब्दः सकामभेदशित्रितयापेक्षया निष्कामत्वभेदादर्शित्व विशेष द्योतनार्थः हि यस्मात्सज्ञानी युक्तात्मा सदा मयि समाहितचित्तः सन् मां भगवन्तमनन्तमानन्दघनमात्मानमेवानुत्तमा सर्वोत्कष्टां गतिं गन्तव्यं परमं फलमास्थितः अङ्गीकृतवान न त मजिन्नं किमपि फलं समन्यतात्यर्थः // 18 // यस्मादेव तस्मात | |बहूनां जन्मनां किञ्चित्किञ्चित्पुण्योपचयहेतूनामन्ने चरमे जन्मनि सर्वसुकृतविपाकरूपे वासुदेवः सर्वमिति ज्ञानवान् सन् मां निरुपाधिप्रेमास्पदं प्रपद्यते सर्वदा समस्तप्रेमविषयत्वेन भजते सकलमिदमहं च वासुदेवइति वृध्या सर्वप्रेम्णां मय्ये पर्यवसायित्वान् अतः सएवं ज्ञानपूर्वकमद्भक्तिमान् महात्मात्यन्तशुद्धान्तःकरणत्वाज्जीवन्मुक्तः सर्वोत्कृष्टोन तत्सनोन्योति अधिकतु नास्त्ये। अतः सदुर्लभः मनुष्याणां सहस्रेणु दुःखेनानि लब्धुनशम्यः अतः सनिरति For Private and Personal Use Only