SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. // 98 // 25152515251525155555515RMER ार्थी इह वा परत्र वा यगोगोपकरणं तल्लिप्सुः तत्रेह यथा सुग्रीयोविभीषणश्च यथा चोपमन्युः परत्र यथा धुवः एते त्रयोपि भगवद्भ|जनन मायां तरन्ति तत्र जिज्ञासुर्ज्ञानोत्पत्त्या साक्षादेव मायां तरनि आतॊर्थार्थीच जिज्ञासुत्वं प्राप्यति विशेषः आर्त्तस्यार्थिनश्च जिज्ञासुखसंभवाज्जिज्ञासोथार्तत्वज्ञानोपकरणार्थित्वसंभवादुभयोर्मध्ये जिज्ञासुरुरिष्टः तदेते त्रयः सकामाव्याख्याताः निष्कामश्चतुर्थहदानीमुच्यते ज्ञानी च ज्ञानं भगवत्तत्त्वसाक्षात्कारस्तेन नित्ययुकोज्ञानी तीर्णमायोनि वनसर्वकामः चकारायस्य कस्यापि निष्कामप्रेमभक्तस्य | ज्ञानिन्यन्तर्भावार्थः हेभरतर्षभ वमपि जिज्ञासुर्वा ज्ञानीवेति कतमोऽहं भक्तइति माशकिष्टाइत्यर्थः तत्र निष्कामभक्तोज्ञानी यथा सनकादिर्यथा नारदोयथा प्रल्हादोयथा पृथुर्यथा वा शुकः निष्कामः शुद्धप्रेमभक्तोयथा गोपिकादिर्यथा वाऽक्रूरयुधिष्ठिरादिः कंसशिशुपालादयस्तु भयाद्देषाच्च सन्ततभगवचिन्तापराअपि न भक्ताः भगवदनुरक्तेरभावात् भगवद नुरक्तिरूपायास्तु भक्तेः स्वरूपं साधनं भेदास्तथाऽचतुर्विधाभजन्ते मां जनाः सुकृतिनोऽर्जुन // आत्तौजिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ // 16 // तेषां ज्ञानी नित्ययुक्तएकाक्तिविशिष्यते // प्रियहि ज्ञानिनोत्यर्थमहं सच मम प्रियः॥१७॥ भक्तानामपि भगवद्भक्तिरसायनेऽस्माभिः साविशेष प्रपञ्चिताः इतीहोपरम्यते // 16 // ननु न मां दुष्कृतिनोमुटाः प्रपद्यन्ते नराधमाइत्यनेन तहि लक्षणाः सुकृतिनोमां भजन्तइत्यर्थात्माप्नेपि तेषां चातुर्विध्यं चार्वघाभजन्ते मामित्यनेन दर्शिताः ततस्ते सर्वे सुकृतिनएव निर्विशेषादिति चेत्तत्राह चतुर्विधानामपि सुकृतिवे नियतेऽपि सुकृताधिक्येन निष्कामतया प्रेमाधिक्यात् चतुर्विधानां तेषां मध्ये ज्ञानी तत्त्वज्ञानवान्नवृत्तसर्वकामः विशिष्यते सर्वतोतिरिच्यते सर्वोत्कृष्टइत्यर्थः यतोनित्ययुक्तः भगवति प्रत्यगभिन्ने सदा समाहितचेताः विक्षेपकाभावान् अतएवैकभाक्तिः एकस्मिन्भगवत्येव भक्तिरनुरक्तिर्यस्य सतथा तस्यानुरक्तिविष| यान्तराभावात् हि यस्मात् प्रियोनिरूपाधिप्रेमास्पदमत्यर्थमत्यन्तातिशयन जानिनोऽहं प्रत्यगाभिन्नः परमात्मा च तस्मादत्यर्थं समम | परमेश्वरस्य पियः आत्मा प्रियोतिशयेन भवतीति श्रुतिलोकयोः प्रसिद्धमेवेत्यर्थः // 17 // तकिमार्त्तादयस्तव न प्रियाः न अत्यर्थमिति विशेषणादित्याह एते आर्चायः सकामाअपि मद्भक्ताः सर्वे त्रयोप्युदाराएव उत्कृटाएर पूर्वजन्मार्जिताने कसुकृतराशित्वात् अ-1 // 98 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy