SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षसानां च वसूनामष्टानां पापकोणनेः मेरुःसुमेरुः शिखरिणां शिखरवां अत्युच्छिनानां // 23 // इन्द्रस्य सर्वराजश्रेष्ठत्वात्तत्पुरोधसं बृहस्पति सर्वेषां पुरोधमा राजपुरोहितानां मध्ये मुख्यं श्रेट मामेव हेपार्थ विद्धि जानीहि सेनानीनां सेनापनीनां मध्ये देवसेनापतिः स्कन्दोगहः अहमस्मि सरसां देवखातजलाशयानां मध्ये सागर: सगरसुत्रः खातोजलाशयोऽहमस्मि // 24 // महर्षाणां सन ब्रह्मणां मध्ये भारतितेजस्वित्वादह गिरा वाचां पदलक्षणानां मध्ये एकमक्षरं पदमोङ्कारोहमास्म यज्ञानां मध्ये जपयज्ञोहिंसादिदोषशून्यखेनात्यन्तशोधकोऽहमास्म स्थावराणां स्थितिमतां मध्ये हिमालयोऽहं शिखरवतां मध्ये हि मेररहमित्युक्तं रुद्राणां शङ्करश्चास्मि वित्तेशोयक्षरक्षसाम् // वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् // 23 // पुरोधसां च मुख्यं मां विद्धि पार्थ वृहस्पतिम् // सेनानीनामहं स्कन्दः सरसामस्मि सागरः // 24 // महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् // यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः॥ 25 // अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः // गन्धर्वाणां चित्ररथः सिद्धानां कपिलोमुनिः // 26 // उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् // ऐरावतं गजेन्द्राणां नराणां च नराधिपम् // 27 // अतः स्थावरत्वेन शिखरवत्वेन चार्थभेदाददोषः // 25 // सर्वेषां वृक्षाणां वनस्पतीनामन्येषांच देवाएव सन्तोये मन्त्रदर्शित्वेन | कपित्वं प्राप्तास्ते देवर्षयस्तेषां मध्ये मारदोहमस्मि गन्धर्वाणां गानधर्मणां देवगायकानां मध्ये चित्ररथोऽहमस्मि सिद्धानां जन्मनैव बिना प्रयत्नं धर्मज्ञानवैराग्यैश्वर्यातिशयं प्राप्तानामधिगनपरमार्थानां मध्ये कपिलोमुनिरहे // 26 / / अश्वानां मध्ये उच्चैःश्रवसममृतमथनोद्भवमश्वं मां विद्धि ऐरावतं गजममृतमथनोजवं गजेन्द्राणां मध्ये मां विद्धि नराणां च मध्ये नराधिपं राजानं मां विद्धीत्यनुज्यते // 27 // आयुधानामस्त्राणां मध्ये वचं दधीचेरस्थिसंभवमनमहमस्मि धेनूनां दोग्ध्री गां मध्ये कामं दोग्धीति कामधुक स-1 151585512555555 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy