________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir गी. म. मुद्रमथनोड्या वसिष्ठस्य कामधेनुरहमास्मि कामानां मध्ये प्रजनः प्रजनयिता पुत्रोत्पत्त्ययायः कन्दर्पः कामः सोऽहमास्त्र चकारस्त्वर्थे भारतिमात्र हेतुकानध्यात्रत्त्यर्थः सधि नागाश्र जातिभेदाद्भिद्यन्ते तत्र सर्पाणांमध्ये तेषांराजा वाघुकिरहमस्मि||२८|नागानांजातिभेदानां मध्ये हानेषां राजाऽनन्तश्च शेवाख्योऽहमारी यादसा जल बराणां मध्ये नेपां राजा वरुणोऽहमस्मि पितृणां मध्ये अर्यमा नाम पिनराजवाहमस्मि संयमनां संयन धर्माधर्मफलदानेबानुग्रह निग्रहं च कुर्वतां मध्ये यमोऽहमाल // 22 // दैत्यानां दितिवंश्यानां मध्ये प्रकर्षण ल्हादयत्यानन्दयति परमसात्विकत्वेन सर्वानिति प्रल्हादचास्मि कलयतां सङ्कायानं गणनं कुर्वतां मध्ये कालोऽहं मृगेन्द्रः सिंहः // 12 // आयुधानामहं वजं धेनूनामस्मि कामधुक् // प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः // 28 // अनन्तश्चास्मि नागानां वरुणोयादसामहम् // पितृणामर्यमाचास्मि यमः संयमतामहम् // 29 // प्रल्हादश्चामि दैत्यानां कालः कलयतामहम् // मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् // 30 // पवनः पवतामस्मि रामः शस्त्रभृतामहम् // झषाणां मकरश्चास्मि स्रोतसामस्मि जान्हवी // 31 // मृगाणां पशूनां मध्येऽहं वैनतेयश्च पक्षिणां विनतापुत्रोगरुडः // 30 // पवतां पावयितृणां वेगवतां वा मध्ये पवनो वा सुरहमस्मि शखना शत्रधारिणां यदकशालानां मध्ये रामादाशरथिरखिलराक्षसकलक्षयकरः परमवीरोऽहमस्मि साक्षात्स्वरूपस्याप्यनेन / लेग विननाथ वृष्णीनां वासुदेवोस्मीतिवदत्रपाठइति प्रागक्तं झपाणां मत्स्यानां मध्ये मकरीनाम सज्जातिविशेषः स्रोतसा वेगेन चलज्जलानां नदीनां मध्ये सर्वनदीप्रेश जान्डवी गङ्गाऽहमस्मि // 31 // सर्गाणामचेतन सृष्टीनामादरन्त मध्य चोलत्तिास्थतिलयाअहमेव हे अर्जुन भूतानां जोवाविष्टानां चेतनवेन प्रासद्धानाभवादिरन्तश्च मध्यं चेत्युक्तपक्रमे इहत्वचेतन / / 124 For Private and Personal Use Only