SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गाणामिति न पौनरुक्त्वं विद्यानां मध्ये अध्यात्मविद्यामोक्षहेतरात्मतत्वविद्याहं प्रवदतां प्रबदसंबन्धिनां कथाभेदानां वा| दजल्पवितण्डात्मकानां मध्ये वादोऽहं भूनानामस्नि चेतनेत्यत्र यथाभतशम्देन तत्संबन्धिनः परिणामललितास्तथैह प्रवदच्छम्देन तत्संबन्धिनः कथाभेदालभ्यते अमोनिर्धारणोपपत्तिः यथा ओतुभत्रापि संबंन्धेषठी तत्र तत्त्वबुभुत्सोतिरागयोः | सब्रह्मचारिणोर्गशिययोर्वा प्रमाणेन तर्केण च साधनदषणात्मा पक्षप्रतिपक्षपरिवहस्तत्त्वनिर्णयपर्यन्तोवादः तदुक्तं प्रमाणतर्कसाधनोपालम्भः सिद्धान्तविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरियहोवादइति वादफलस्य तत्त्वनिर्णयस्य दुर्दुरूडवादिनिराकरणेन संरक्षणार्थ विजिगीषुकथे जल्पवितण्डे जयपराजयमात्रपर्यन्ले तदुक्तं तत्त्वाभ्यवसायसंरक्षणार्थ วางระะะระวีระวงวังระวิสระระร: ระวะระ 5 85051555551505 सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन || अध्यात्मविद्याविद्यानां वादः प्रवदतामहम् // 32 // अक्षरणामकारोऽस्मि द्वन्द्वःतामासिकस्य च // अहमेवाक्षयः कालोधाताहं विश्वतोमुखः // 33 // | जल्पवितण्डे बीजप्ररोहसंरक्षणार्थ कंटकशाखामावरणवदिति छलजातिनिग्रहस्थानः परपक्षोदृष्यतइति जल्पे वितण्डायाञ्च समानं तत्र वितण्डायामेकेन स्वपक्षः स्थाप्यतएव अन्येन च सदुष्यतएव जल्पेतूभाभ्यामपि स्वपक्षः स्थाप्यते उभाभ्यामपि परपक्षोदुष्यतइति विशेषः तदुक्तं यथोक्तोपपन्नछलजानिनियहस्थानसाधनोपालम्भोजल्पः सपतिपक्षस्थापनाहीनोवितण्डेति / अतोवितण्डाद्वयशरीरवाज्जल्पोनामनैकाकथा किंतु शक्त्यतिशयज्ञानार्थ समयबन्धमात्रेण प्रवर्ततइति खण्डणकाराः तत्त्वाध्यवसायपर्यवसायित्वेन तु वादस्य श्रेष्ठत्वमुक्तमेव // 32 // अक्षराणां सर्वेषां वर्णानां मध्ये अकारोऽहमास्मि 'अकारोवै सर्वावागितिः श्रुतेस्तस्य श्रेष्ठत्वं प्रसिद्धू छन्दः समास उभयपदार्थप्रधानः सामासिकस्य समाससमूहस्य मध्येऽहमस्मि पूर्वपदार्थ प्रधानोऽव्ययीभावः उत्तर पदार्थप्रधान 15251525152 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy