________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गाणामिति न पौनरुक्त्वं विद्यानां मध्ये अध्यात्मविद्यामोक्षहेतरात्मतत्वविद्याहं प्रवदतां प्रबदसंबन्धिनां कथाभेदानां वा| दजल्पवितण्डात्मकानां मध्ये वादोऽहं भूनानामस्नि चेतनेत्यत्र यथाभतशम्देन तत्संबन्धिनः परिणामललितास्तथैह प्रवदच्छम्देन तत्संबन्धिनः कथाभेदालभ्यते अमोनिर्धारणोपपत्तिः यथा ओतुभत्रापि संबंन्धेषठी तत्र तत्त्वबुभुत्सोतिरागयोः | सब्रह्मचारिणोर्गशिययोर्वा प्रमाणेन तर्केण च साधनदषणात्मा पक्षप्रतिपक्षपरिवहस्तत्त्वनिर्णयपर्यन्तोवादः तदुक्तं प्रमाणतर्कसाधनोपालम्भः सिद्धान्तविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरियहोवादइति वादफलस्य तत्त्वनिर्णयस्य दुर्दुरूडवादिनिराकरणेन संरक्षणार्थ विजिगीषुकथे जल्पवितण्डे जयपराजयमात्रपर्यन्ले तदुक्तं तत्त्वाभ्यवसायसंरक्षणार्थ วางระะะระวีระวงวังระวิสระระร: ระวะระ 5 85051555551505 सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन || अध्यात्मविद्याविद्यानां वादः प्रवदतामहम् // 32 // अक्षरणामकारोऽस्मि द्वन्द्वःतामासिकस्य च // अहमेवाक्षयः कालोधाताहं विश्वतोमुखः // 33 // | जल्पवितण्डे बीजप्ररोहसंरक्षणार्थ कंटकशाखामावरणवदिति छलजातिनिग्रहस्थानः परपक्षोदृष्यतइति जल्पे वितण्डायाञ्च समानं तत्र वितण्डायामेकेन स्वपक्षः स्थाप्यतएव अन्येन च सदुष्यतएव जल्पेतूभाभ्यामपि स्वपक्षः स्थाप्यते उभाभ्यामपि परपक्षोदुष्यतइति विशेषः तदुक्तं यथोक्तोपपन्नछलजानिनियहस्थानसाधनोपालम्भोजल्पः सपतिपक्षस्थापनाहीनोवितण्डेति / अतोवितण्डाद्वयशरीरवाज्जल्पोनामनैकाकथा किंतु शक्त्यतिशयज्ञानार्थ समयबन्धमात्रेण प्रवर्ततइति खण्डणकाराः तत्त्वाध्यवसायपर्यवसायित्वेन तु वादस्य श्रेष्ठत्वमुक्तमेव // 32 // अक्षराणां सर्वेषां वर्णानां मध्ये अकारोऽहमास्मि 'अकारोवै सर्वावागितिः श्रुतेस्तस्य श्रेष्ठत्वं प्रसिद्धू छन्दः समास उभयपदार्थप्रधानः सामासिकस्य समाससमूहस्य मध्येऽहमस्मि पूर्वपदार्थ प्रधानोऽव्ययीभावः उत्तर पदार्थप्रधान 15251525152 For Private and Personal Use Only