________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. स्तपुरुषः अन्यपदार्थप्रधानोबहुव्रीहिरिति तेषामुभयपदार्थसास्थाभावेनापकृष्टत्वात् क्षयकालाभिमानी अक्षयः परमेश्वराख्यः कालज्ञः कालकालो गुणीसर्वविद्यइत्यादिश्रुतिपासिद्धोह मेव कालः कलयतामहमिण्यत्र नु क्षयीकालहति उत्तमेदः काफिलावधानणां मध्ये विश्वतोमुखः सर्वतोमुखोधाता सर्वकर्मफलदातेश्वरोहमित्यर्थः / / 33|| संहारकारिमांमध्ये सर्वरः सर्वसंहारकारी मृत्युरहं भविष्यतां भाविकल्याणानां यउद्भवउत्कर्षः सचाहमेव नारीणां मध्ये कीर्तिः श्रीर्वाक स्तुतिमधा धृतिः क्षति च साधर्मपत्न्योऽरमेव नब कीनिर्धार्मिकत्यानिमित्ता प्रशस्तत्वेननानादिग्देशीयलोकज्ञानविषयतारूपा ख्यातिः श्रीधर्मार्थकामसम्पन् शरीरशोभा वा कान्तिर्वा वाक् सरस्वती सर्वस्यार्थस्य प्रकाशिका संस्कृता वाणी चमत्कारान्मादयोअप धर्मपत्न्योगधन्ते स्मृतिश्विरानुभूतार्थस्मरणशक्तिः मृयुःसर्वहरवाह मुद्भवश्व भविष्यताम् // कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्ष. मा॥ 34 // बृहत्साम तथा सम्नां गायत्री छन्दसामहम् // मासानां मार्गशीर्पोऽहमतनां कुसुमाकरः // 35 // 12295252552515251525 अनेकग्रन्थार्थधारणाशक्तिमधा धृतिरवसादेऽपि शरीरेन्द्रियसङ्घातोत्तम्भन शक्तिः उच्छङ्कलप्रवृत्तिकारणेन चापलप्राप्तौ नत्रिवर्तन शक्तिर्वा क्षमा हर्षविषादयोरविकृतचित्तता यासामाभासमात्रसम्बन्धेनापि जनः सर्वलोकादरणीयोभवति तासां सर्वस्वीपूत्तमत्वमतिप्रतिद्धमेव // 3 // वेदानां सामवेदोस्मीत्युक्तं तत्रायमन्योविशेषः साम्रा मृगक्षरारूढानां गीतिविशेषाणां मध्ये स्वामिद्भिहवामहइत्यस्यामूचि गीतिविशेषो-| वहत्साम तच्चातिरात्रे पृटस्तोत्रं सर्वश्वरत्वेनेन्द्रस्तुतिरूपमन्यतः अठत्वादहं छन्दसां नियताक्षरपादत्वरूपचन्दोविशिष्टानामृचां मध्ये | दिजानाई नीयजन्महेनुत्वेन प्रातःसवनादि सपनत्र ययापित्वेन विदुरज गनीभ्यां सोमाहरणार्थ गताभ्यां सोमोन लब्धोऽक्षराणि च *हारितानि जगत्या त्रीणि त्रिभै कमिति चत्वारि नैरक्षरैः सहसोमस्याहरणेन च सर्वश्रेष्ठा गायत्री ऋगह चतुरक्षराणि हवाअये छन्दां For Private and Personal Use Only