________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir मी.म. अ.८. शाएवं सप्तानां प्रधानां क्रमेणोत्तरं विभिः श्लोकः प्रक्रमेण हि निर्णय प्रदुरभीष्टसिद्धिरनायासेन स्यादित्यभिप्रायवान् भगवानत्र लोके प्रभवयं क्रमेण निर्धारितवान् एवं द्वितीयश्लोकेऽपि प्रत्रयं तृतीयश्लोके खेकमिति विभागः निरुपाधिकमेव ब्रह्मात्र विवक्षित | ब्रह्मशब्देन ननु सोगाधिकनिप्रियमसनस्पोसरमाह अक्षरं न क्षरतीत्यविनाशि अभूते वा सर्वमिति सर्वव्यापकं अक्षरत्वात 'एतौ तदक्षरं गार्गि ब्राह्मणाअभिवदन्त्यस्थूलमनावत्याापक्रम्य एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधतौ तिष्ठतः नान्यदतोऽस्ति द्रहित्यादिमध्य परामश्य एतस्मिन्नु खल्वक्षर गार्याकाशओतश्च प्रोतवेत्युपसंहृतं श्रुत्या सर्वोपाधिशून्यं सर्वत्र प्रशासित अव्याकृताकाशान्तस्य कृत्स्नस्य प्रपञ्चस्य धारयित अस्मिश्च शरीरेन्द्रिय संबाते विज्ञातृ निष्पाधिकं चैतन्यं तदिह ब्रह्मेति विवक्षिनं एतदेव // श्रीभगवानुवाच // अक्षरं ब्रह्म परमं स्वभावोध्यात्म मुच्यते // भूतभावोद्भवकरोविसर्गः कर्मसंज्ञितः // 3 // 2555ะรังสรรรรระะะะ विवृणोति परमनिति परमं स्वप्रकाशपरमानन्दरू प्रशासनस्य कृत्स्त जड वर्गधारणस्य च लिङ्गस्य तत्रैवोपपत्तेः 'अक्षरमम्बरान्तरधृतेरिति न्यायान्' न विहाक्षरशमस्य वर्णमात्रे गूढत्वाच्छ्रतिलिङ्गाधिकरणन्यायमूल फेन 'सहयोगमपहरतीति' न्यायेन रथकारशब्देन जातिविशेषवलणवाख्यमक्षरमेव ग्रानं तत्रोक्तलिङ्गासंभवात् ओमित्येकाक्षरं ब्रह्मेति चपरेण विशेषणात् 'आनर्थक्यप्रतिहतानां विपरीतं बलाबलमिति' न्यायात वर्षासु रथकारआदधीतेत्यत्र त जातिविशेषे नास्त्यसंभवाति विशेषः अनन्यथासिद्धेन त लिहुन्न - तेर्वाधः 'आकाशस्तल्लिङ्गादित्यादौ विवतः एतावास्त्विह विशेषः अनन्यथासिद्धेन लिगन्न श्रुतेर्बाधे यत्र योगः संभवति तत्र सएव गृह्यते | मुख्यत्वात् यया आज्यैः सुबते पृष्टैः स्तुवतइत्यादौ यथा चात्रैवाक्षरशम्शेयत्र तु योगोऽपि न संभवति तत्र गौणी वृत्तिर्ययाऽकाशप्राणादिशब्देषु आकाश शन्दस्यापि ब्रह्मणि आसमन्तान काश तहतियोगः संभवतीति चेत् सरव गृह्यतामिति पञ्चपादी कृतः तथा च पारमर्ष / // 103 | For Private and Personal Use Only