________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्र 'प्रसिद्धेचति' कृतमत्र विस्तरेण तदेवं किं तद्ब्रह्मेति निर्णीतं अधुना किमध्यात्ममिति निर्णीयते यदक्षर ब्रह्मेत्युक्तं तस्यैव स्वभावः स्वोभावः स्वरूपं प्रत्यक्चैतन्यं न तु स्वस्व भावइति षष्ठीसमासः लक्षणाप्रसनन् पठीतत्पुरुषबाधेन कर्मधारयपरियहस्य श्रुतपदार्थान्वयेन निषादस्थपत्यधिकरणसिद्धत्वात् तस्मान ब्रह्मणः संवन्धि किंतु ब्रह्मस्वरूपमेव आत्मानं देहमधिकृत्य भोक्तृतया वर्तमानमध्यात्ममुच्यते अध्यात्मशब्देनाभिधीयते न करणग्रामइत्यर्थः यागदानहोमात्मकं वैदिक कमवात्र कर्मशब्देन विविक्षितमिति तृतीयपभोत्तरमाह भूतानां भवधर्मकाणां स्थावरजङ्गमानां भावमुत्पत्तिं उद्भवं वार्द्धं च करोति योविसर्गस्त्यागस्तत्तच्छास्त्रविहितोयागदानहोमात्मकः सइह कर्मसंज्ञितः कर्मशम्देनोक्तइति यावत तत्र देवतोडेशेन व्यत्यागोयागउत्तिष्ठद्धोमोवषटकारप्रयोगान्तः सव|| उपविष्टहोमः स्वाहाकारमयोगान्तः आसेचनपर्यन्तोहोमः परस्वत्वापत्तिपर्यन्तः स्वत्वत्यागोदान सर्वत्र च त्यागांशोनुगतः तस्य च भूत अधिभूतं क्षरोभावः पुरुषश्चाधिदैवतं // अधियज्ञोहमेवात्र देहे देहभृतांवर // 4 // | भावोद्भवकरले 'अनौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते आदित्याज्जायते वृष्टि वृष्टरनं ततः प्रजाइति ' स्मृतेः 'ते वाएते आहुती हुतेउत्क्रामतइत्यादि' श्रुतेश्च // 3 // संप्रत्यग्रिमप्रत्रयस्योत्तरमाह क्षरतीति क्षरोविनाशीभावोयत्किञ्चिज्जनिमबस्तुभूतं प्राणिजात| मधिकृत्य भवतीत्यधिभूतमुच्यते पुरुषोहिरण्यगर्भः समष्टिलिङ्गात्मा व्यष्टिसर्वकरणानुग्राहकः 'आत्मैवेदमग्रआसीत्पुरुषविधइत्युपक्रम्य सयन् पूस्मात्सर्वस्मात्सर्वात् पाप्मनऔषत्तस्मात्पुरुषइत्यादि। श्रुत्या प्रदिपादितः चकारात् 'सबै शरीरी प्रथमः सबै पुरुष उच्यते आदिकर्ता सभूतानां ब्रह्माये समवर्ततेत्यादि / स्मृत्या च प्रतिपादितः अधिदैवतं देवता|ग्न्यादित्यादीन्यधिकृत्य चक्षुरादिकरणान्यनुगण्हातीति तथोच्यते अधियज्ञः सर्वयज्ञाधियज्ञः सर्वयज्ञाधिष्ठाता सर्वयज्ञफलदा|यकच सर्वयज्ञाभिमानिनी विष्ण्वाख्या देवता 'यज्ञोवै विष्णुरिति' श्रुतेः सत्र विष्णुरधियज्ञोहं वासुदेवएव न मद्भिन्नः कश्चित् अतएव परब्रह्मणः सकाशादत्यन्ताभेदेनैव प्रतिपत्तव्यइति कथमिति व्याख्यातं सचात्रास्मिन्मनुष्यदेहे यज्ञरूपेण वर्नने बुद्ध्यादिष्यतिरि कोविष्णुरूपत्वान् एतेन सकिमस्मिन्देहे ततोबहिर्वा देते चेत् कोत्र बुद्धयादिस्तव्यतिरिक्तोवेति सन्देहोनि 51525 For Private and Personal Use Only