________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 104 // रस्तः मनुष्यदेहे च यज्ञस्यावस्थान यज्ञस्य मनुष्यदेहनिर्वय॑त्वात् 'पुरुषो यज्ञः पुरुषस्तेन यज्ञोयइन पुरुस्तेन तनुतइत्यादि श्रुतेः' हे देह भनांवर सर्वप्राणिनां श्रेति संबोध पत् प्रतिक्षगं मसंभाषणान् कृतकृत्यस्त्वमेतद्वोधयोग्योसीति प्रोत्साहयत्यर्जुनं भगवान अर्जुनस्य सर्वप्राणिश्रेठलं भगवदनुपहातिशयभाननवालासिद्धमेव // 4 // इदानी प्रयाण काले च कथं ज्ञेपोसीति सप्तमस्यपत्रस्यात्तरमाह मामेव भगवन्तं वासुदेवं अघिय सगुणं निर्गगं वा परममक्षरं ब्रह्म नवाध्यात्मादिकं स्मरन् सदा चिन्तयन् तत्संस्कारपाटवात्समस्तकरणयामयम्यवत्यन्तकालेऽपि स्मरन् कलेवर मुक्त्वा शरीरेऽहं ममाभिमानं त्यक्त्वा प्राणवियोगकाले यः प्रयाति सगुणध्यानपक्षऽनियोतिरहः शुरुइत्यादिवक्ष्यमाणेन देवयानमार्गेण पितृयानमार्गाप्रकर्षण याति सउपासकोमडावं मद्रुपतां निर्गुणब्रह्मभावं हिर अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् // यः प्रयाति समद्भावं याति नास्त्यत्र | संशयः // 5 // यं यं वाऽपि स्मरन् भावं त्यजन्त्यन्ते कलेवरम् // तं तमेवैति कौन्तेय | सदा तद्भावभावितः // 6 // 1551525152519545055-565/11525t. ण्यगर्भलोकभोगान्ते याति प्रामोति निर्गुण ब्रह्मस्मरणपक्षे तु कलेवरं त्यक्त्वा प्रयातीति लोकदृष्ट्यभिप्राय 'न तस्थ प्राणाउत्क्रामन्त्यत्रैव समवलीयन्तइति श्रुतेस्तस्य प्राणोत्क्रमणाभावेन गत्यभावात् समद्भावं साक्षादेव याति 'ब्रह्मैव सन्ब्रह्माप्ये तीति। श्रुतेः नास्त्यत्र देहव्यतिरिक्तआत्मनि मद्भावप्राप्तौवा संशयः आत्मा देहाद्यतिरिक्तोन वा देहध्यतिरेकेपि ईश्वराद्भिन्नोन वेति सन्देहोन विद्यते 'छिद्यन्ते सर्वसंशयाइतिश्रुतेः, अत्र च कलेवर मुक्त्वा प्रयातीति देहाद्भिन्नत्वं मद्भावं यातीति चेश्वरादाभन्नत्वं जीवस्योक्तमिति द्रष्टव्यम् // 5 // अन्तकाले भगवन्तमनुध्यायनोभगवत्प्रापिनियतेति वदितमन्यदपि ये कंचित्काले ध्यायतोदेहं त्यजतस्तत्प्राप्तिरवश्यं भाविनीति दर्शयति न केवलं मा स्मरन मद्भा यातीति नियमः किं ताई यं यं भावं देवताविशेष चकारादन्य इपि यत्किञ्चिता स्मरश्चिन्तयन्नन्ते प्राणवियोगकाले कलेवरं // 14 // For Private and Personal Use Only