________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्यजति स तं तमेव स्मर्यमाण भावमेव नान्यभेति प्रामोति हे कौन्तेयेति पितृष्वसपुत्रत्वेन स्नेहातिशय सूचयति तेन चावइयानुयाह्यत्वं तेन च प्रतारणाशकाशून्यत्वमिति अन्तकाले स्मरणोद्यमासंभवेऽपि पूर्वाभ्यासजनिता वासनैव स्मृतिहेतुरित्याह सदा सर्वदा तस्मिन् देवताविशेषादी भावोभावना वासना तद्भावः संभाषितः सम्पारितोयेन सतथा भाविततद्भावइत्यर्थः आहितान्यादेराकृतिगणवादाक्तिपदस्थ परनिपातः तद्भावेन तचिन्तनेन भावितोवासितवित्तइति वा // 6 // यस्मादेवं पूर्वस्मरणा भ्यासजनितान्त्याभावनैव तदानीं परवशस्य देहान्तरसातौ कारणं तस्मान्मद्विषयकान्स्वभावनोत्पत्त्यर्थं सर्वेषु कालेषु पूर्वमेवादरेण मां सगुणमीश्वरमनुस्मर चिन्तय यद्यन्तःकरणाशुद्धिवशान शक्नोषि सततमनुस्मर्तुं ततोन्तःकरणशुद्धये युध्यच अन्तःकरणशु 52515122452519525152515251952 | तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च // मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् | // 7 // अभ्यासयोगयुक्तेन चेतसा नान्यगामिना // परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् // 8 // चर्थ युद्धादिकं स्वधर्म कुरु युध्येति युद्धस्वेत्यर्थः एवं च नित्यनैमित्तिककमानुष्ठानेनाशुद्धिक्षयात् मयि भगवति वासुदेवे अर्पिते सङ्कल्पाध्यवसायलक्षणे मनोबुद्धी येन त्वया सत्वमीवृशः सर्वदा माचिन्तनपरः सन्मामेवैष्यसि प्राप्स्यासि असंशयोनात्र संशयोविद्यते इदं च सगुणब्रह्मचिन्तनमुपासकानामुक्तं तेषामन्त्यभावनासापेक्षत्वान् निर्गुणब्रह्मज्ञानिनां तु ज्ञानसमकालमेवाज्ञाननिवृत्तिलक्षणाया मुक्तः सिद्धत्वानास्त्यन्त्यभावनापेक्षेति द्रष्टव्यम् // 7 // तदेवं सतानामपि प्रभानामुत्तरमुक्त्या प्रयाणकाले भगवदनुस्मरणस्य भगवत्पानिलक्षणं फलं विवरीतुमारभते अभ्यासः सजातीयप्रत्ययप्रवाहोमाय विजातीयप्रत्ययानन्तरितः षष्ठे प्राग्व्याख्यातः सएव योगः समाधिस्तेन युक्तं तत्रैव व्यापृतं आत्माकारवत्तीनरवृत्तिशून्यं यचे नस्लेन चेतसा अभ्यासपाटवेन नान्यगामिना न अन्यत्र विषयान्तरे निरोधप्रयत्नं विनाऽपि गन्न शीलमस्येति तेन परत निरनिश / पुरुष पूर्ण व्यं दिवि द्योतनात्मन्यादित्ये भवं 'यथासावादि For Private and Personal Use Only