SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 2558 श्रीकृष्णाय गीतामृतदुहे नमः पूर्वाध्यायान्ते ते ब्रह्म तद्विदुः कृत्स्नमध्यात्म कर्म चाखिलमित्यादिना सार्धश्लोकेन सापदार्याः ज्ञेयत्वेन भगवता सूत्रितास्तेषां वृत्तिस्थानीयोऽयमष्टमोऽध्यायआरभ्यते तत्र सूत्रितानि सप्तवस्तूनि विशेषतोबुभुत्समानः श्लोकाभ्यां तत्र ज्ञेयवे नोकं ब्रह्म कि सोपाधिक निरुपाधि वा एकमात्मानं देहमधिकृत्य तस्मिनधिटाने तिठतीत्यध्यात्म किं श्रोत्रादिकरणग्रामोवा प्रत्यक्चैतन्यं वा तथा कर्म चाखिलमित्यत्र किं कर्म यज्ञरूपमन्यदा "विज्ञानं यज्ञं तनुने कर्माणि तनुतेपिचेति ' श्रुतौ दैविध्यप्रवणान् तव मम च समत्वान् कथं वं मां पृच्छ सीति शङ्कामपनुदन् सर्वपुरषेभ्यः उत्तमस्य सर्वज्ञस्य तव न किंचिदज्ञेयमिति संबोधनेन सूचयति हे पुरुषोत्तमेति अधिभूतं च किं प्रोक्तं पृथिव्यादिभूतमधिकृत्य यत्किञ्चित्कार्य अधिभूतपदेन विवक्षितं किंवा समस्तमेव ॥अर्जुनउवाच // किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम // अधिभूतं च किं प्रो. | क्तमधिदैवं किमुच्यते // 1 // अधियज्ञः कथं कोत्र देहेस्मिन्मधुसूदन // प्रयाणकाले च कथं ज्ञेयोसि नियतात्मभिः॥२॥ 52525152525 总经总经的 Ni/5/52515255-565654505656:5055 कार्यजातं चकारः सर्वेषां प्रधानां सम्बयार्थः अधिदेवं किमुच्यते देवताविषयमनुध्यान वा सर्वदेवतेष्वादित्यमण्लादिष्वनुस्यूत चैतन्यं वा // 1 // अधि यज्ञोयज्ञमधिगतोदेवतात्मावा परब्रह्म वा सच कथं केन प्रकारेण चिन्तनीयः किं तादात्म्येन किं वात्यन्ताभेदेन सर्वथापि स किमस्मिन्देहे वर्तते ततोबहिर्वा देहे चेत् सकोर बुद्धयादिस्तव्यतिरिक्तोत्रा अधियज्ञः कथं कोत्रेति न प्रश्रयं किंतु सप्रकारएकएव प्रभइति द्रष्टव्यं परमकाराणकत्वादनायासेनैव सर्वोपद्रवनिवारकस्य भगवतोनायासेन मत्सन्देहोरद्रयानि धारणनीपस्कर मुक्तिमेति सूचयन्तबोधयति हेमधुसूदनेति प्रयाण काले च सर्वकरणग्रामवैयग्न्याचित्तसमाधानानुपपत्तेः कथं के प्रकारेण नियतात्मभिः समाहितवित्तै योतीति उकशासू बनार्थश्वकारः एतत्स सर्वज्ञत्वात्परमकायाणकबाब शरणागतं मां प्रति कययेत्यभिप्रायः // 2 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy