________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ननु ताई युद्धे गुर्वादिवधवशान्मध्यस्थता निन्दा ततोनिवृत्तौ तु शत्रुकृतानिन्देत्युभयतः पाशारज्जुरित्याशङ्कय जये पराजये च लाभग्रौव्यायुद्धार्थमेवोत्थानमावश्यकमित्याह स्पष्टं पूर्वार्धं यस्मादुभयथापि ते लाभस्तस्मात् जेष्यामि शत्रून् मरिष्यामि वेति कृतनिश्चयः सन् युद्धायोत्तिष्ट अन्यतरफलसन्देहोपि युद्धकर्तव्यतायानिश्चितत्वात् एतेन नचैतद्विद्मः कतरनोगरीयइत्यादि परित्वृतम् // 37 // निन्वेवं स्वर्गमुद्दिश्य युद्धकरणे तस्य नित्यत्वव्याचातः राज्यमुद्दिश्य युद्ध करणे वर्थशास्त्रत्वाद्धर्मशास्त्रापेक्षया दौर्बल्यं स्यात् ततश्च काम्यस्याकरणे कुतः पापं दृष्टार्थस्य गवाह्मणादिवधस्य कुनोधर्मत्वं तथा चाथ चेदिति शोकाव्याहतइति चेत तत्राह समताकरणं रागद्देषराहित्यं सुखे तत्कारणे लाभे तत्कारणे जये च रागमकृत्वा एवं दुःखे तद्धतावलामे तद्धेतावपजयेच देवमकृत्वा ततोयुद्धाय युज्यस्व हतोवा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् // तस्मादुलिष्ट कौन्तेय युद्धाय कतनिश्चयः // 37 // सुखदुःखे समे कृत्वा लामालानी जयाजयो // ततोयुद्धाय युज्यस्त नैवं पापमवाप्स्यसि // 38 // संनद्धोभव एवं सुखकामनां दुःखनिवृत्तिकामनां वा विहाय स्वधर्मबुद्ध्या युध्यमानीगुरुब्राह्मणादिवधनिमित्तं नित्यकर्माकरणनिमित्तं च पापं न प्राप्स्यसि यस्तु फलकामनया करोति सगुरुब्राह्मणादिवधनिमित्तं पापं प्रामो त योवा नकरोति स नित्यकर्माकरणनिमित्तं अतः फलकामनामन्तरेण कुर्वन्नुभयविधमपि पापं न प्रानोतीति प्रागेव व्याख्यातोभिप्रायः हतोवा प्राप्स्यसे स्वर्ग जित्वा वा भोक्ष्यसे महीमिति त्वानुषङ्गिकफलकथनमिति न दोषः तथा चापस्तम्बः स्मरति तद्यथानेफलाथै निमित्ते (निर्मिते) छायागन्धइत्यनुत्पद्यते एवं धर्म चर्यमाणमर्थाअनुत्पद्यन्ते नोचेदनूत्पद्यन्ते न धर्महानिर्भवतीति। अतोयुद्धशास्त्रस्यार्थशास्त्रत्वाभावात्पापमेवाश्रयेदस्मानित्यादि निराकृतं भवति // 38 // ननु भवतु स्वधर्मबुद्ध्या युध्यमानस्य पापाभावः तथापि न मां प्रति युद्धकर्तव्यतोपदेशस्तवोचितः यएनं वेत्ति हन्तारमित्यादिना कथं सपुरुषः पार्थ के घातयति हन्ति कमित्यनेन विदुषः सर्व|| 2515255552525152052525-5054 For Private and Personal Use Only