________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.२. 26 // वर्जयेत् त्रयाणामप्युपायानां पूर्वोक्तानामसंभवे तथा युध्येत संपत्तौ विजयेत रिपून्यथेति एवमेव मनुनाप्युक्तं तथा च मरणभीतस्य किमकीर्तिर्दुःखमिति शङ्कामपनुदति संभावितस्य धर्मात्मा शूरइत्येवमादिभिरनन्यलभ्यर्गुणैर्वदुमतस्य जनस्याकीर्तिमरणादप्यतिरिच्यते अधिका भवति चौहेतौ एवं यस्मात अतोऽकीर्तमरणमेव बरं न्यनत्वात खमप्यतिसंभावितोति महादेवादिसमागमेन अतोनाकीर्तिदुःखं सोई शल्यसीत्यभिप्रायः उदात्दृतवचनं त्वर्थशास्त्रत्वान्न निवर्तेत सामादित्यादिधर्मशास्त्रादुर्बलमितिभावः // 34 // ननूदासीनामां निन्दन्नुनाम भीष्मद्रोगादयस्तु महारथाः कारुणिकत्वेन स्तोष्यन्ति माभित्यतआह कर्णादिभ्योभयायुद्धान्निवत्तं न कृपयति त्वां मस्यन्ते भीष्मद्रोदुर्योधनाइयोमहारथाः ननु ते मां बहु मन्यमानाः कथं भी। मंस्यन्तइत्याआड येवमेव भीमादीनां वं बहुमतोबहुभिर्गुणैर्यु วั งระวังรางระวัง รังระงระวัง भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः // येषां च त्वं वहुमतोभूत्वा यास्यसि लाव| वञ् // 35 // अवाच्यवादांश्च वस्न्वदिष्यन्ति तवाहिताः // निन्दन्तस्तव सामर्थ्य ततो दुःखतरं नु किम् // 36 // 2525252525152525152515251525152525150 कोयमर्जुनहत्येवं मतः तत्र त्यां महारथाभयादपरत मंस्यन्तहत्यन्वयः अतोभूत्वा युद्धापरतइति शेषः लाघवं अनादरविषयत्वं यास्यसि प्राप्स्यसि सर्वेषामिति शेषः येषामेव वं प्राग्वहुमतोऽभूस्तेरामेव तादृशोभूत्वा लाघवं यास्यसीति वा // 35 / / ननु भीष्मादयोमहारथान बहु मन्यन्तां दुर्योधनादयस्तु शत्रवोवहु मस्यन्ते मा युद्धनिवृत्त्या तदुपकारित्वादित्यतआह तवासाधारणं यत्सामर्थ्य लोकप्रसिद्धं तन्निन्दन्तस्तव शत्रयोदुर्योधनादयः अवाच्यान् वादान् वचनान न् पण्डतिलादिरूपानेव शधान्बहूनने कप्रकारान् वदिष्यन्ति ननु बहु मंस्यन्तइत्यभिप्रायः ननु भीलद्रोणादिवधप्रयुक्तं कष्टतरं दुःखमसहमानोयुद्धानेवत्तः शत्रुकृतं सामर्थ्यनिन्दनादिदुःखं सोई शल्यामील्यतआह ततः तस्मानिन्दाप्राप्तिदुःखात् किन्नु दुःखतरं ततोधिक क्रिमापदुःखं नास्तीत्यर्थः // 36 // // 26 // ระวังระ For Private and Personal Use Only