SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobetirth.org 15251528550505555255050524 पश्यन्तं न परेण समागतं नायुधव्यसनपानं नातं नातिपरिक्षतं न भीतं न परावृत्तं सतां धर्ममनुस्मरनिति सतां धर्म मुल्लङ्घ्य युध्यमासानोहि पापीयान्स्यात् त्वं तु परैराहतोपि सद्धर्मोपेतमपि सङ्याम युद्धं न करिष्यसि धर्मतोलोकतोवा भीतः परात्रत्तोभविष्यसि चेत् ततो निर्जित्य परसैन्यानि क्षिति धर्मेण पालयदित्यादिशास्त्रविहितस्य युद्धस्याकरणात्स्वधर्म हित्वाऽननुश्चाय कीर्ति च महादेवादिसमागमनिमित्तां दाहित्वा न निवर्तेत सामादित्यादिशास्त्रनिषिद्धसङ्गामनिवृत्या चरणजन्यं पापमेव केवलमवाप्स्यति ननु धर्म कीति चेत्यभिप्रायः अथ वा अनेकजन्मार्जित धर्म त्यक्त्वा राजकुतं पापमेवाप्स्यसीत्यर्थः यस्मात्त्वां परावृत्तमेते दुष्टाअवश्य हनिष्यन्ति अतः परावृत्तहतःसन् चिरोपार्जितनिजसुकृतपरित्यागेन परोपार्जितदुष्कृतमात्रभाङ्माभूरित्यभिप्रायः तथा च मनुः ‘यस्तुभीतः परावृत्तः सामे हन्यते परैः भयदुष्कृतं किंचित्तत्सर्वं प्रतिपद्यते यच्चास्य सुकृतं किंचिदमुत्रार्यमुपार्जितं भर्ता तत्सर्वमादत्ते परावृत्तहतस्य नु' इति याज्ञवल्क्योपि 'राजा अथचेत्त्वमिमं धर्म्य संग्रामं न करिष्यसि // ततः स्वधर्म कीर्तिच हित्वा पापमवाप्स्यसि // 33 // अकीर्ति चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् // सम्भावितस्य चाकीतिर्मरणादतिरिच्यते // 34 // सुकृतमादत्ते हतानां विपलायिनामितिः तेन यदुक्तं 'पापमेवाश्रयेदस्मान्हवैतानाततायिनः एतान हन्तुमिच्छामि नतोपि मधुसूदनति। | तन्निराकृतं भवति // 33 // एवं कर्तिधर्मयोरिटयारमानिरनिष्टस्य च पापस्य प्राप्तियुद्धपरित्यागे दर्शिता तत्र पापाख्यमनिष्टं व्यवधानेन दुःखफलदभामुत्रिकत्वात् शिष्टगालक्षणं त्वनिष्टमासन्नफलदमत्यसह्यामित्याह भूतानि देवर्षिमनुष्यादीनि ते तव अव्ययाम् दीर्घकालामकीर्ति न धर्मात्मायं न रोयमित्येवंरूपां कथयिष्यन्त्यन्योन्यं कथाप्रसने कीर्तिधर्मनाशसमुच्चयार्थों निपातौ न केवलं कीर्तिधर्मों हित्वा पापं प्राप्स्यसि अपि तु अकीर्तिच प्राप्स्यसि न केवलं त्वमेवतां प्रास्यास अपितु भूतान्यपि कथयिष्यन्तीति वा निपातयोरर्थः ननु युद्धे स्वमरणसन्देहात्तत्सरिहारार्थमकीर्तिरपि सोढव्या आत्मरक्षणस्यात्यन्तापोलतत्वात् तथा चोक्तं शान्तिपर्वणि 'साना दानेन भेदन समस्तैरुत वा पृथक् विजेतुं प्रयतेतारीच युध्येत कदाचन अनित्योविजयोयस्मात् दृश्यते युध्यमानयोः पराजयश्च सङ्ग्रामे तस्माद्युद्ध वि For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy