________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir वंकृत्येत्यादिना शब्दमात्रेणापि गुरुद्रोतोयदानिष्टफलप्रदर्शनेन निषिद्धः तदा किं वाच्य ताभ्यां सह संग्रामस्णधर्म निषिद्धत्वे चेति ननु भीष्मद्रोणयोः पूजार्हत्वं गुरुत्वेनैव एवमन्येषामपि कृपाढीनां न च तेषां गुरुत्वेन स्वीकारः साम्पतमुचितः गुरोरप्यवलिमस्य कार्याकार्यमजानतः उत्पथप्रतिपन्नस्य परित्यागोविधीयते इति स्मृतः॥४॥ तस्मादेषां युद्धगर्वणावलिपानामन्यायराज्यग्रहणेन शिष्यद्रोहण च कार्याकार्यविवेकशून्यानामुत्पथनिटाना वधएव श्रेयानित्याशझ्याह गुरूनहवा परलोकस्तावदस्त्येव अस्मिस्तु लोके नैर्हतराज्यानां नोनपादीनां निषिद्ध भैत्यमपि भोक्तं श्रेयः प्रशस्यतरमुचित ननु नधन राज्यमपि श्रेयइति धर्मपि युद्धे वृत्तिमात्रफतवं गृहीत्वा पापमारोप्य ते नत्ववलिनत्वादिना तेषां गुरुत्वाभावउक्तइत्याश इत्याह महानुभावानिति महाननुभावः श्रुनाध्ययनतपआचारादिनिबन्धनः प्रभावोयेषां तान् तथा च कालकामादयोपि यैर्वशीकृतास्तेषां पुण्यातिशयशालिनां नावलिप्तत्वादिक्षुद्रपाप्मसंश्लेष गुरूनहत्वा हि महानुभावाञ्छ्रेयोभोक्तुं भक्ष्यमपीहलोके // हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भो न रुधिरप्रदिग्धान् // 5 // इत्यर्थः हिमहानुभावानित्येकंवा पदं हिमं जाड्यमपहन्तीति हिमहः आदित्योनिर्वा तस्येवानुभावः सामर्थ्य येषां तान् तथा चातितेजस्विस्वात्तेषामवलियत्वादिदोशेनास्त्येव धर्मव्यतिक्रमोदृष्टईश्वराणां च साहसं तेजीयसां न दोषाय वन्हेः सर्वभुजोयथेत्युक्तेः ननु यदार्थलुब्धाः सन्तोयुद्धे प्रवृत्तास्तदैषां विक्रीतात्मनां कुतस्त्यं पूर्वोक्तं माहात्म्यं तथा चोक्तं भीष्मेण युद्धिटिर प्रति अर्थस्य पुरुषोदासादासस्त्वर्थोन कस्यचित् इति सत्यं महारान बद्धोस्यर्थेन कौरवैरित्याशयाह हखेति अर्थलुब्धाअपि ते मदपेक्षया गुरवोभवन्त्येवति पुनर्गुरुग्रहणेनोक्तं नुशद्वोयर्थे ईदृशानपि गुरून हत्वा भोगानेव भुजीय ननु मोक्षं लभेय भुज्यन्तइतिभोगाविषयाःकर्माणघव तेच भोगाइहैव नपरलोके इहापिच रुधिरपदिग्धाइवायशोव्यातत्वेनात्यन्त जुगुप्सिताइत्यर्थः यदेहाप्य तदा परलोकदुःखं कि यवर्णनीयमितिभावः अथवा गुरून हत्वार्थकामात्मकान् भोगानेव भुञ्जीय नतु धर्ममोक्षावित्यर्थकामपदस्य भोगविशेषणतया व्याख्याTheनान्तरं द्रष्टव्यम् // 5 // 888888888888 For Private and Personal Use Only