________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.२. 2 52508552550 स्वधर्मस्त्याज्यहत्यर्थः संन्यासाशिकारीत पक्ककषायोगे वक्ष्यते अस्वयं स्वर्गहेनुधर्मविरोधित्वात् न स्वर्गेच्छया सेव्यं अकीर्तिकरं कीय॑भावकरमपकीर्तिकरवा न कीताच्छया सेव्यं तथाच मोक्षकामैः स्वर्गकामैः कीर्तिकामैश्च वर्जनीय तत्कामएव त्वं सेवसहत्यहोनुचितचेटिनं तवेतिभावः // 2 // ननुसन्धुसेना।क्षणजातेनाधैर्येण धनुरपि धारयितुमशक्रुवता मया किं कर्तुं शक्यमतआह क्लैब्यं कीवभावमधैर्यमोजस्तेजादिभङ्गरूप मास्मगमः मागोते. पार्थ प्रथातनय पृथया देवप्रसादलब्धे तत्तनयमात्रे वीर्यातिशयस्य प्रसिद्धत्वान् पृथातनयत्वेन कैन्यायोग्यइत्यर्थः अर्जुनत्वेनापि तदयोग्यत्वमाह नैतदिति त्वयि अर्जुने साक्षान्महेश्वरेणापि सह कृताहवे प्रख्यातमहाप्रभावे नोपपद्यते नयुज्यते एतत् क्लैब्यमित्यसाधारण्येन तदयोग्यत्वनिर्देशः ननु न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनइति पूर्वमेव मयोक्तमित्याशङ्कचाह क्षुद्रामिति त्दृदयदौर्बल्यं मनसोभ्रमणादिरुपमधैर्य क्षुद्रत्वकारणत्वात् क्षुद्रं सुनिरसनंवा त्यक्त्वा विवेकेक्कैव्यं मास्मगमः पार्थ नैतत्त्वय्युपपद्यते // क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप // 3 // // अर्जुनउवाच // कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन // इषुभिः प्रतियोत्स्यामि पू. जास्वरिसूदन // 4 // नापनीय उत्तिष्ठ युद्धाय सज्जोभव हे परंतप परं शत्रु तापयतीति तथा संबोध्यते हेतुगर्भ // 3 // ननु नायं स्वधर्मस्य त्यागः शोकमोहादिवशान किन्तु धर्मत्वाभावादधमत्वाचास्य युद्धस्य त्यागोमया क्रियतइति भगवदभिप्रायमप्रतिपद्यमानस्यार्जुनस्याभिप्रायमवतारयति भीष्म पितामहं द्रोणं चाचार्य सङ्काये रणे इषुभिः सायकैः प्रतियोत्स्यामि महरिष्यामि कथं नकथंचिदपीत्यर्थः यतस्तौ पूजाहाँ कुतुमादिभिरर्चनयोग्यौ पूजार्हाभ्यां सह क्रीडास्थानपि वाचापि हर्षफलकमपि लीलायुद्धमनुचितं किं पुनर्युद्धभूमौ शरैः प्राणत्यागफलक प्रहरणमित्यर्थः मधुसूदनारिलूटनेति संबोधनद्वयं शोकव्याकुलत्वेन पूर्वापरपरामर्शवैकल्यान अतोन मधुसूदनारिसूदनेत्यस्यार्थस्य पुनरुक्तत्वं दोषः युद्धमात्रमपि यत्र नोचितं दुरे तत्र वधइति प्रतियोत्स्यामीत्यनेन सूचितं अथवा पूजा) कथं प्रतियोत्स्यामि पूजाईयोरेव विवरणं भीष्म द्रोणं चेनि द्वौ ब्राह्मणौ भोजय देवदतं यज्ञदत्तं चेतिवत्संबन्धः अयंभावः दुर्योधनादयोनापुरस्कृत्य भीष्मद्रोणी कुदाय सज्जीभवन्ति नत्र ताभ्यां सह युद्ध नतावद्धर्मः पूजादिवदविहितत्वात न चायमनिषिद्धत्वादधर्मोपि नभवतीति वाच्यं गुरुं हे कृत्य 8888888888888尔 150525 For Private and Personal Use Only