SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. नग्गेषु समानं चैतन्यात्मकं ज्योतिस्तथापि सत्चोकगादीत्यादिनामुत्कर्षात्तत्रैवाविस्तरां चैतन्यज्योतिरिति लैविशेप्यते यदादित्यगतमित्यादि यथा तुल्यषि मुखसंविधाने काटकुड्यादौ न मुख नाविर्भवति आदर्शादीच स्वच्छतरेच तारतम्येनाविर्भवति तत् यदाहित्वगतं तेजइत्युक्त्वा पुनस्तत्तेजोविद्धि मामकमिति तेजोग्रहणात् यदादित्यादिगतं तेजः प्रकाशः परप्रकाशसमर्थ सितभास्वरं रूपं जगदाखिलरूपबदस्तु अवभासयते एवं यचन्द्रमसि यच्चानी जगदवभासक तेजस्तन्नामक विद्धीति विभूतिकथनाय द्वितीयोप्य योद्रष्टव्यः अन्यथा तम्मामक विद्धाव्यतावत् पातु जोयाणमन्तरेणैवेति भावः // 12 // किंच गां पृथिवीं पृथिवीदेवतारूपेणाविश्य ओजला निजेन बलेन पृथिवों धलिमुटिनुल्यां दृढीकृत्य भूतानि रायिव्याधेयानि गामाविश्य च भूतानि धारयाम्यहमोजसा // पुष्णानि चौषधीः सर्वाः सोमोभूत्वा रसात्मकः // 13 // अहं वैश्वानरोत्वा प्राणिनां देहमाश्रितः // प्राणापानसमायुक्तः पचाभ्यन्नं चतुविधान् // 14 // बस्तन्यहमेव धारयामि अन्यथा पृथिवी सिकतामुष्टिवाहिशीयतायोनिमज्जेदा येन धोरुयापृथिवी च दृहेति ' मन्त्रवर्णात् 'सदाधार पृथिवीमिति' च हिरण्यगर्भभाताप भगवानेगह किं च रत्तात्मकः सर्वरतत्रभाषः सोमोभत्वा ओषधीः सर्वानीहियवाद्याः | पृथिव्यां जाताः अहमेव पुगामि पुष्टिमतीरसस्वादुमतीभ करोमि // 13 // किंच अहनीश्वरएव वैश्वानरोजाठरोनिर्भूत्वा 'अयमनिर्वेश्वानरोयोयमन्तः पुरुषे येनेदमनं पच्यते' इत्यादिश्रुतिप्रतिपादितः सन् प्राणिनां सर्वेषां देहमाश्रितः अन्तःप्रविष्टः प्राणापानाभ्यां तदुद्दी पकाभ्यां संयुक्तः संधुक्षितः सन् पचाम पति नयामि प्राणिभिर्युकं अन्नं चतुर्विध भत्यं भोज्यं लेह्यं चोष्यं चेति | तत्र यन्तैरवखण्ड्यावखण्ड्य भल्यतेऽपूपादि तहल्यं चमिति चोच्यते यत्तु केवलं जिव्हया विलोड्य निगार्यते ||161 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy