________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir सूपौदनादि लोज्यं यत्तु जिड़ायां निक्षिप्य रसास्वादेन निगीर्यते किंच द्रवीभागुढरसालशिबरिष्यादि तले व यत्तु दन्तनिष्पीड्य रसाशं निगीर्यावशिष्ट त्यज्यते यथेषुदण्डादि तथोष्यमिति भेदः मोकायः सोनिश्वानरोवद्भोज्यमन्नं ससोमस्तदेतद्भयमनीपोमो सर्वमिनि ध्यायतोन्नदोपलेपोन भवतीत्यपि द्रष्टव्यं ॥१४ाचि सर्वस्व जहादिस्थात्ररान्तस्य प्रागजातस्यारमात्मासन् त्दृदि बुद्धी संनिविष्टः सरपइह प्रविष्टइति अतेः 'अनेन जीधेनात्मनानपविश्य नागही व्यासरवाणीति च ओमत्तालगनएव हेतोः प्राणिजातस्य यथानुरूपं स्मृतिः एलज्जन्मनि पूर्वानुभूतार्थविषवातियोगिनां च जन्मातरानुभूतार्थविषयापि तथा मजएव जानं विषयेन्द्रियसंयोगजं भशी योगिनां च देशकालविकष्टावषयमापे एवं कामक्रोधशोकादेव्याकुल वेतता अपोहनं च स्नृविज्ञान योरपायथ मत्तएव भवति एवं सर्वस्व चाहं दिसत्रिविष्टोमन्तः स्मृतिज्ञानमपोहनं च // वेदैश्च सर्वैरहमेव वेद्योवेदान्तकवेदविदेव चाहम् // 15 // द्वाविमौ पुरुपौ लोके क्षरचाक्षरएव च // क्षरः सर्वाणि भूतानि कूटस्थोऽक्षरउच्यते // 16 // स्वस्थ जीवरूपतामुक्या ब्रह्मरूपतामाह वीश्च सर्वन्द्रियादिदेवनायकाशकैरपि अहमेव वेयः सर्वात्मत्वात् 'इन्द्रं मित्रं वरुणमनिमाहुरचोदिव्यः सखगोंगरुत्मात् एक सद्विभावहुधावदन्त्यानं यमं मातरिचानमाहुरिति / मन्त्रवर्णात् 'एपउधेव सर्वे देवाइति' च श्रुतेः' वेदान्तकृत् वेदान्लार्थसंप्रदायप्रवर्तकोवेदव्यासादिरूपेण न केवल मेतावदेव वेदविदेव चाह कर्मकाण्डोपासनाकाण्डज्ञानकाण्डात्मकमन्त्रबामणरूपसर्व पदार्थविधाहमेत्र अतः साधूतं ब्रह्मणोति प्रतिष्ठाहमित्यादि // 15 // एवं सोपाधिकमात्मानमुक्त्वाक्षराक्षरशब्दवाच्यकार्यकारणोपाधिदयावंशोधन निरुपाधिक शुद्धमात्मानं प्रतिपादयति कृपया भगवानर्जुनाय विभिः श्लोके द्वाविमौ पृथयाशीकृनौ पुरुषौ पुरुषोपाधिलेन पुरुषशव्यपदेश्यो लोके संसार को तापित्याह क्षरथाक्षरएवच क्षरतीति क्षरोविनाशी कार्यराशिरेकः पुरुषः न क्षरतीत्यक्षरोबिनाशराहतः क्षराख्यस्थ पुरुषस्योत्पत्तिबीजं भगवतोमायाशक्तिईितीयः पुरुषः तौ पुरुषो व्याचष्टे 152618525152515251525252 For Private and Personal Use Only