SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.१५ स्वयमेव भगवान् क्षरः सर्वाणि भूतानि समस्त कार्यजानमित्यर्थः कूटस्थः कूटोयथार्थवस्वाच्छादनाययार्थवस्तुप्रकाशन वञ्चनं मायत्यर्थान्तरं तेनावरणविक्षेपशक्तिद्रयरूपेण स्थितः कूटस्थः भगवान्मायाशक्तिरूपः कारणोपाधिः संसारबीजवेनानन्यादक्षरउच्चते केचित्त क्षरशदनाचेतनवर्गमक्वा कटस्थोक्षरउच्यतइत्यनेन जीवमाहुः तत्र सम्यक क्षेत्रज्ञस्यैवेह पुरुषोत्तमत्वेन प्रतिपाद्यत्वान् तस्मात् राक्षरशब्दाभ्यां कार्यकारणोपाधी उभावपि जडावेवोच्येने इत्येवमुक्तं // 16 // आभ्यां क्षराक्षराभ्यां विलक्षणः क्षराक्षरोपाधियदोषेणास्सृष्टोनित्यशुद्धबुद्धमुक्तस्वभावः उत्तमउत्कृष्टतमः पुरुषस्त्वन्यः अन्यएव अत्यन्तविलक्षगआभ्यां क्षराक्षराभ्यां जडराशिभ्या मुभयभासकस्तृतीयधेतनराशि उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः // योलोकत्रयमाविश्य विभर्त्यव्ययईश्वरः // 57 // यस्मात्मरमतीतोहमारादपि चोत्तमः // अतोस्मि लोके वेदे च प्रथितः पुरुषोत्तमः // 18 // रित्यर्थः परमात्मेत्युझदतः अन्नमयाणमयननोमयावज्ञान मवानन्दमयेभ्यः पञ्चभ्योऽविद्याकल्पितात्मभ्यः परमप्रकृष्टोऽकल्पितोब्रह्मपुच्छ प्रतिष्ठेत्युक्तआत्मात्र सर्वभूनानां प्रत्यक्चेतनइत्यतः परमात्मेत्युक्तो वेदान्तेषु यः परमात्मा लोकत्रयं भूर्भुवःस्वराख्यं सर्व जगदिति यावत् आविश्य स्वकीयया मायाशक्त्याऽधिष्ठाय बिभर्नि सत्तास्फूर्तिप्रदानेन धारयति पोषयति च कीदृशः अव्ययः सर्वविकारशून्यः ईश्वरः सर्वस्य नियन्ता नारायणः सउत्तमः पुरुषः परमात्मेत्युदात्दृतइत्यन्वयः ‘स उत्तमः पुरुषइति। श्रुतेः // 17 // | इदानीं यथाव्याख्यातेश्वरस्य क्षराक्षरविलक्षणस्य पुरुषोत्तमइत्येतत्प्रसिद्धनामनिर्वचनेन ईदृशः परमेश्वरोहमेवेत्यात्मानं दर्शयति भगवान् ब्रह्मणोहि प्रतिष्ठाहं तद्धाम परमं ममेत्यादिप्रागुक्तनिजमहिमनिर्धारणाय यस्मात् क्षरं कार्यत्वेन विनाशिनं मायापयं संसारवक्षमश्वत्थाख्यमतीतोऽतिक्रान्तोह परमेश्वरः अक्षरादपि मायाख्यादव्याकृतादक्षरात् परतः परहति पञ्ज For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy