SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir म्यन्ताक्षरपदेन श्रुत्या प्रतिपादितान् संसार क्षत्रीजभूनान् सर्वकार गादपि चोत नउत्कृटामः आः क्षराक्षराभ्यां पुरषोपाधिभ्यामध्यासेन पुरुषपदव्यपदेश्याभ्यामुत्समत्वादस्मि भवााने लोके च प्रथितः पुरुषोत्तमइति स उत्तमः पुरुषहति वेदउदाहृतएव लोके च कविकाव्यादौ हरियथैकः पुरुषोत्तमः स्मृतइत्यादिप्रसिद्धं कारुण्यतोनरवदाचरतः परार्थान् पार्थाय वोधितवतोनिजमीश्वरत्वं सचित्सुखैकवपुपः पुरुषोत्तमस्य नारायणस्य महिमा न हि मानमेति 'केचिनिगृह्य करणानि विसृज्य भोगमास्थाय योगममलात्मधियोयतन्ते नारायणस्य महिमानमनन्तपारमास्त्रादयनमृतसारमहं तुमुक्तः // 18 // एवं नामनिर्वचनज्ञाने फलमाह योमामीश्वरं एवं यथोक्तनामनिर्वचनेन असंमूढः मनुष्यएवाय कचित् कृष्णइति संमोहवर्जितः जानात्ययमीश्वरएवेति पुरुषो योमामेवमसंमूढोजानाति पुरुषोत्तमम् // ससर्वविद्भजति मां सर्वभावेन भारत // 19 // इतिगुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ // एतत् वुध्वा वुद्धिमान्तस्यात् कृतकृत्यश्च भारत // 20 // ระวะรัง, รังรังวันระวังระฆรางวัชรีราะเรา तमं प्राग्व्याख्यातं समां भजति सेवते सर्ववित मां सर्वात्मानं वेत्तीति सएव सर्वज्ञः सर्वभावेन प्रेमलक्षणेन भाक्तियोगेन हेभारत अतोयदुक्तं मां च योव्याभिचारेण भक्तियोगेन सेवते सगुणान्त्समतीत्यैवान् ब्रह्मभूयाय कल्पतइति तदुपपन्नं यच्चोकं ब्रह्मणोहि प्रतिष्टाहमिति तदप्युपपन्नतर 'चिदानन्दाकार जलदरुचिसारं अतिगिरां बजत्राणां हार भवजलधिपारं कृतधियां विहन्तुं भूमार विदधदवतारं मुहुरहो महोवारंवार भजत कुशलारम्भ कृतिनः। // 19 // इदानीमध्यायार्थ स्वमुपसंहरति इति अनेन प्रकारेण गह्यतमं रहस्यतमं संपूर्ण शास्त्रमेव सङ्केपेणेदमस्मिन्नध्याये मयोक्तं हे अनध अव्यसन एतद्वाऽन्योपि यः कधिद्धिमानात्मज्ञानवान् स्यात् कृतं सर्व कृलं येन न पुनःकृत्यान्तरं यस्यास्ति सकृतकृत्यश्च स्यात् विशिष्टज मप्रसून ब्राह्मणेन यत्कर्तव्यं तत्सर्व भगवत्तवे For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy