SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हितं नेत्याह त्दृदि सर्वस्य विष्टितं सर्वस्य प्राणिजातस्य दृडि बुद्धौ घिष्टिनं सर्वत्र सामान्यन स्थितमपि विशेषरूपेण तत्र स्थितमभिव्यक्तं जीवरूपेणान्तर्यामिरूपेण च सौरं तेजइवादशसूर्यकान्तादौ अव्यवाहितमेव वस्तुनोभ्रान्त्या व्यवहितमिव सर्वभ्रमकारणाज्ञाननिवृत्त्या प्राप्यनइवेत्यर्थः // 17 // उक्त क्षेत्रादिकमधिकारिणं फलं च वदनुपसंहराते इति अनेन पूर्वो केन प्रकारेण क्षेत्र महाभूतादिधृत्यन्तं तथा ज्ञानं अमानित्वादितत्त्वज्ञानार्थदर्शनान्तं ज्ञेयं च अनादिमत्सरं ब्रह्म विष्टितमित्यन्तं अतिभ्यः स्मृतिभ्यश्वाकृष्य त्रयमपि मन्दबुड्यनुयहाय मया सङ्केपेणोक्तं एतावानेव हि सर्वोवेदार्थोगीतार्थच आमंच पूर्वाध्यायोक्तलक्षणोमद्भक्तरवाधिकारीत्याह मदतः मयि भगवति वासुदेवे परमगुरी समर्पितसर्वात्मभावोमदेकारणः सरतद्यथोक्त क्षेत्र ज्ञानं ज्ञेय व विज्ञाय विवेकेन विदित्वा मनावाय सर्वानर्थशून्यपरमानन्दभावाय मोक्षायोपपद्यते मोक्ष प्राप्तुं योग्योभवति 'यस्य देवे परा भक्तिर्यथादेवे तथा गुरी इति क्षेत्र तथा ज्ञानं ज्ञेयं चोक्तं समासतः // मद्भक्तएतद्विज्ञाय मद्भावायोपपद्यते // 18 // प्रकृति पुरुपं चैव विध्यनादी उभावपि // विकारांश्च गुणांश्चै विद्धि प्रकृतिसंभावान् // 19 // तस्यैते कथितार्थाः प्रकाशन्ले महात्मनइति / श्रुतेः तस्मात्सर्वदा मदेकशरणः सन्नात्मज्ञानसाधनान्येव परमपुरुषार्थलिप्सुरनुवर्तत तुच्छविषयभोगस्पृहां हित्वेत्यभिप्रायः // 18 // तदनेन ग्रन्थेन नत् क्षेत्रं यच्च याक्चेत्येतदयाख्यातं इदानीं यतिकारि यतश्च सच योयत्यभावश्चेत्येतापव्याख्यातव्यं तत्र प्रकृतिपुरुषयोः संसारहेतुत्वकथनेन यदि कार यतश्च यदिति प्रकृतिमित्यादि द्वाभ्यां प्रपञ्च्यते सच योयत्यभावश्चेति तु पुरषइत्यादिद्वाभ्यामिति विवेकः तत्र सममे ईश्वरस्य हे प्रकृती परापरे क्षेत्रक्षेज्ञलक्षणे उपन्यस्य एतद्योनीनि भवानीत्युक्तं तत्रापरा प्रकृतिः क्षेत्रलक्षणा परातु जीवलक्षणेति तयोरनादित्वमुक्त्वा तदुभययोनित्वं भूतानामुच्यते प्रकनिर्मायाख्या त्रिगुणात्मिका पारमेश्वरी शक्तिः क्षेत्रलक्षणा याप्रागपरा प्रकृतिरित्युक्ता यातु परा प्रकृति वाख्या प्रागुक्ता सइह पुरुषइत्युक्तइति न पूर्वापरविरोधः प्रकृति पुरुषंच उभारपि अनादीएव विद्धि न विद्यते आदिः कारणं ययोस्ती तथा प्रकृतेरना For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy