SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ. 13 दित्वं सर्थजगत्कारणत्वात् तस्याअपि कारणसापेक्षत्वेऽनवस्थाप्रसङ्गात् पुरुषस्यानादित्वं तद्धर्माधर्मप्रयुक्तवान जस्ता जगतः जागल्या हर्षशोकभयसंपतिपत्तेः अन्यथा कृतहान्यकृताभ्यागमप्रसङ्गान् यतः प्रकृतीरनादिः अतस्तस्याभूतयोनित्वमुकं प्रापपद्यतइत्या विकारांश पोडश पञ्चमहाभूतान्येकादशोन्द्रियाणि च गुणांश्च सत्वरजस्तमोरूपान् सुखदुःख मोहान् प्रकृतिसंभवानेय प्रकृतिकारणकानेर रिद्धि जानीहि // 19 // विकाराणां प्रकृतिसंभवत्वं विवेचयन् पुरुषस्त्र संसारहेतुल्यं दर्शयति कार्य शरीरं कारणानीन्द्रियाणि तत्स्थानि त्रयोदश देवारम्भकाणि भूनानि विषयाश्चह कार्यग्रहणेन गृह्यन्ने गुणाच सुखदुःख मोहालकाः करणाश्रयत्वात् करणग्रहणेन गवन्ते तेषां कार्यकारणानां का ये तदाकारपरिणामे हेनु: कारणं प्रकृतिरुच्यते महर्षिभिः कार्य कारणोते दीर्वपाडेपि सरावार्थः प्रकृतेः संसारकारणत्वं | व्याख्याय पुरुषस्थापि यादृशं तत्ताड पुरुषः क्षेत्रज्ञः परा प्रकृतिरिति प्राण्याख्यातः ससुखदुःखाना सुखदुःखमोहानां भोग्यानां सर्वेषा कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते // पुरुषः सुखदुःखानां मोक्तृत्वे हेतुरुच्यते // 20 // पुरुषः प्रकृतिस्थोहि भुले प्रकृतिजान् गुणान् // कारणं गुणसङ्गोस्य सदसद्योनिजन्मनु॥२१॥ 1515251 मपि भोक्त्ये वृत्त्युपरकोपलम्भे हेतुरुच्यते // 20 // यत्सुरुषस्य सुखदुःखभोक्त्वं संसारित्वमित्युक्तं तस्य किं निमित्तमित्युच्यते प्रकृतिमाया नां मिथ्यैव नादात्म्येनोपगतः प्रकृतिस्थः हि एव पुरुषः भुंक उपलभते प्रकृतिजान् गुणान् अतः प्रकृतिज गुणोपलम्मतुषु सदसद्योनिजन्मसु सद्यान यो वाद्यालेषु हि साचिकमिटं फलं भुज्यने असद्योनयः पश्वाधास्तेयु हितामसमनिटं फलं भुज्यते सदसद्यानयोधर्माधर्ममिश्रस्वात् ब्राह्मणाद्यामनुष्यास्तेषु हि राजसं मित्रं फलं भुज्यने अनसत्रास्य पुरुषस्य गुणसङ्गः सत्वरजस्तमोगुणात्मकप्रकृतितादाल्याभिमानश्व कारणं न स्वसदस्य तस्य स्वतः संसारइत्यर्थः अथवा गुणसङ्गः गुण शब्दाद मुखरःखमोहात्मकेषु सोभिलाषः। कामदनियावन् सरावास्य सदसद्योनिजन्मसु कारणं 'सयथा कामोभवति तत् क्रनुर्भवति य क दुर्भवति तत् कर्म कुरुते यत्कर्म करते तदभिसंपद्यनहति। अतः अस्मिन्नपि पक्षे मूलकारणत्वेन प्रकृतितादात्म्याभिमानीद्रष्टव्यः // 21 // !!127 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy