________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobetirth.org गी. म. अ. परित्यागेन गताः किं कुर्वन्ति कतिष्टन्ति एते च जीवन्तोवन्धुविच्छेदेन कथं जीविष्यन्तीति नव्यामुह्यन्ति समाधिसमये तत्प्रतिभासाभावात् व्युत्थानसमये तत्प्रतिभासेपि मृषात्वेन निश्रयात् न हि रज्जुतत्वसाक्षात्कारेण सर्पभ्रमेपनीते तानिमित्तभयकम्पादि संभवति नवा पित्तोपहतेन्द्रियस्य कदाचिद्गुडे तिक्तताप्रतिभासेपि तिक्तार्थितया तत्रप्रवृत्तिः संभवति मधुरत्वनिश्रयस्य बलवत्वात् एवमात्मस्वरूपाज्ञाननिवन्धन|त्वाच्छोच्यभ्रमस्य तत्स्वरूपज्ञानेन तदज्ञानेपनीते तत्कार्यभतः शोच्यभ्रमः कथमवतिष्ठेतेतिभावः वसिष्ठादीनां प्रारब्धकर्मप्राबल्यात्तथा | तथानुकरणं न शिष्टाचारतयान्येषामनुष्ठेयनामापादयति शिष्टैर्धर्मबुद्ध्यानुष्ठीयमानस्यालौकिकव्यवहारस्यैव तदाचारस्वात् अन्यथा निष्ठीवनादेरप्यनुटानमसादिनि द्रष्टव्यं यस्मादेवं तस्मात्त्वमपि पण्डितोभूत्वा शोकं माकार्षीरित्यभिप्रायः // 11 // नवेवेत्यायेकेविंशतिश्लोकैरशोच्यानन्वशोचस्त्वमित्यस्य विवरणं क्रियते स्वधर्ममपि चावल्येत्यायष्टभिः श्लोकैः प्रज्ञावादांध भाषसइत्यस्य मोहयस्य पृथक्प्रयत्ननिराकर्नव्यत्वात् तत्र स्थूलशरीरादात्मानं विवेक्तुं नित्यत्वं साधयति, तुशब्दोदेहादिभ्योव्यतिरेकं सूचयति, यथा अहे इतः पूर्व जातु | R5RNSR55ER2575516 नत्वेवाहं जातु नासं न त्वं नेमेजनाधिपाः॥न चैव न भविष्यामः सर्व वयमतःपरम् // 12 // कदाचिदपि नासमिति नैव अपितु आसमेव तथा त्वमप्यासीः इमे जनाधिपाश्वासन्नेव एतेन प्रागभावाप्रतियोगित्वं दर्शितं, तथा सर्वे वयं| अहं त्वं इमे जनाधिपाश्च अतःपरं न भविष्यामइति न अपि तु भविष्यामएवेति ध्वंसाप्रतियोगित्वमुक्तं,अतः कालत्रयपि सत्तायोगिवादात्मनोनित्यत्वेनानित्याइहालक्षण्यंसिद्धमित्यर्थः // 12 // ननु देहमा चैतन्यविशिष्टमात्मेति लोकायतिकाः तथा च स्थूलोहं | गौराहे गच्छामिचेत्यादिप्रत्यक्षप्रतीतीनां प्रामाण्यमनपोहितं भविष्यति अतः कथं देहादात्मनो व्यतिरेकः व्यतिरेकेपि कथं वा जन्मविनाशशून्यत्वं . जातोदेवदत्तोमूतोदेवदत्तइति प्रतीतेदेहजन्मनाशाभ्यां सहात्मनोपि जन्माविनाशोपपत्तेरित्याशङ्कयाह, देहाः सर्वे भूतभविष्यवर्तमानाजगन्मण्डलवर्तिनोस्यसन्तीति देही एकस्यैव विभुत्वेन सर्वदेहयोगित्वात्सर्वत्र चेटोपपत्तेर्न प्रतिदेहमात्मभेदे प्रमाणमस्तीनि सूनयतुमेकवचनं सर्वे वयमिति बहुवचनं तु पूर्वदेहभेदानुवृत्त्या न खात्मभेदाभिप्रायेणेति नदोषः तस्य दोहेनएकस्वैवसतोस्मिन् वर्तमाने देहे यथा कौमारं यौवनं जरेत्यवस्थात्रयं परस्परविरुद्ध भवति ननु नड्नेदेनाल्मभेदः यएवाहं बाल्ये पितरावन्वभूवं सएवाहं वाईके // 13 // For Private and Personal Use Only