________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 13 // 5 2625 साहायसिद्धाऔपनिषदैरुपगम्यन्ते अशब्दत्वादिहेताभरिति स्थितं 'मायांतु प्रकृति विद्यान्मायिनं तु महेशरं ते ध्यानयोगानुगताअपश्यन्देवात्मशक्तिं स्वगुणैर्नि गूढामितिः श्रुतिप्रतिपादितमव्यक्तं तदैक्षतेतीक्षणरूपा बुद्धिः 'बहुस्यां प्रजायेयेनिः बहुभवनसङ्कल्पापोऽहकारः 'तस्माद्वाएतस्मादात्मनआकाशः संभूतः आकाशाद्वायुः वायोरग्निः अंग्रापः अद्भयः पृथिवीतिः पञ्चभूतानि श्रौतानि अयमेवपक्षः साधीयान् इन्द्रियाणि दशैकं च श्रोत्रत्वक्चक्षुरसनघ्राणाख्यानि पञ्चवुद्धीन्द्रयाणि वाक्पाणिपादपायूपस्थाख्यानि पञ्च कर्मेन्द्रियाणीति तानि एकं च मनः सङ्कल्पविकल्पाद्यात्मकं पञ्च चेन्द्रियगोचराः शम्दस्पर्शरूपरसगन्धास्ते बुद्धीन्द्रियाणां ज्ञाप्यत्वेन विषयाः कर्मेन्द्रियाणां तु कार्यत्वेन तान्येतानि सामन्याचतुर्विंशतितत्त्वान्याचक्षते // 5 // इच्छा सुखे तत्साधने चेदं मे भूयादिति स्पृहात्मा चित्तवृत्तिः कामइति रागइति चोच्यते द्वेषः दुःखे तत्साधने चेदं मे भूयादिति स्पृहाविरोधिनी चित्तवृत्तिः क्रोधइनीयेति चोच्यते मुखं निरुपाधीच्छाविषयीभूता धर्मासाधारणकारणिका चित्तवृत्तिः परमात्मसुखव्यजिका दुःखं निरपाधिद्वेष 2 055 इच्छा द्वेषः सुखं दुःखं सातश्चेतना धृतिः // एतत् क्षेत्रं समासेन सविकारमुदाहृतम्॥६॥ 1665555555 विषयीभूता चित्तवृत्तीरधर्मासाधारणकारणिका संघातः पञ्चमहाभूतपरिणामः सेन्द्रियं शरीरं चेतना स्वरूपज्ञानव्यञ्जिका प्रमाणासाधारणकारणिका चित्तवृत्तिानाख्या धृतिरवसन्नानां देहेन्द्रियाणामवष्टम्भहेतुः प्रयत्नः उपलक्षणमेतदिच्छादिग्रहणं सर्वान्तःकरणधर्माणां तथाच श्रुतिः 'कामः सङ्कल्पोविचिकित्सा श्रद्धाऽश्रद्धा धृतिरधनिहीिरित्येतत्सर्व मनएवेति ' मृद्घटबदुपादानाभेदेन कार्याणां कामादीनां मनोधर्मत्वमाह एतत्परिदृश्यमानं सर्व महाभूतादिधत्यन्त जर्ड क्षेत्रज्ञेन साक्षिणावभास्यमानत्वात्तदनात्मक क्षेत्र |भास्यमचेतनं समासेनोदात्तृतमुक्तं ननु शरीरेन्द्रियसंघातएव चेतनः क्षेत्रज्ञइति लोकायतिकाः चेतना क्षणिकं ज्ञानमेवात्मेति | सुगताः इच्छादेषप्रयत्न सुखदुःखज्ञानान्यात्मनोलिङ्गमिति नैय्यायिकाः तत् कथं क्षेत्रमेवैतत्समिति तत्राह सविकारमिति विकारोजन्मादि शान्तः पारणामानैरुतैः पठितः तत्साहितं सविकारमिदं महाभूतादिधत्यन्तमतोन विकारसाक्षि स्वोत्पत्तिविनाशयोः स्वेन द्रष्टुमशक्यत्वात् अन्येषामपि स्वधर्माणां स्वदर्शनमन्तरेण दर्शनानुपपत्तेः स्वेनैव स्वदर्शनेच कर्तृकर्मविरोधात् निर्विकार 1525152505051 143 For Private and Personal Use Only