________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. इत्यादिना ब्राह्मधर्मस्य सर्वकर्मसंन्यासस्य क्षत्रियादिकं प्रतिनिधान् नच कर्मानुष्ठान कर्मत्यागयोरन्यतरमन्तरेणतृतीयः प्रकारोऽस्ति तस्मादभयोरपि प्रतिषिद्धले गत्यन्तराभाविन चावश्यकर्तव्ये प्रतिपातिकमे कर्मत्यागवश्रेयान् बन्धहेतुपरित्यागेन माक्षसाधनपोकल्यात नतु कर्माण्यनुष्टेयानि वित्तविक्षेपहेतुत्वेन मोक्षसाधन ज्ञानप्रतिवन्धकत्वादिल्यभिप्रायमर्जुनस्यालक्ष्वाह भभवान् यः पूर्वोक्तैः कर्मभिः शुः द्धान्तःकरणः सोऽवश्यं भगवदेकशरणः भगवदेकशरणतात्पर्यन्तत्वात अन्तःकरणशुद्धेः एतादृशधेत ब्राह्मणःसंन्यासप्रतिबन्धरहितः सर्वकमाणि संन्यस्य तु नामसंसाराधेमोक्षस्तु तस्य भगवदेशरणस्य भगालसादात्र एताइश क्षत्रियादिः संन्पालानधिकारी सकरोत |नाम कर्माणि नुि मायमा अई भगवान् वासुदेवपत्र व्यपाश्रमः शरगंयस्प समे दक शर गोमप्यर्पितसात्मभावः संन्यासानधिकारात् सर्वकर्माण्यपि सदा कुर्वाणोमद्यपाश्रयः // मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् // 56 // चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः // वुद्धियोगमपाश्रित्य मच्चित्तः सततं भव // 5 // 路的尽於民於民路88号总行 सर्वकर्माणि सर्वाणि कर्माणि वर्णाश्रमधर्मरूपाणि लौकिकानि पनिषिद्वानि वा सदा कुपोगोनलसादान्ममेश्वरस्थान पडा अमानोति हि|रण्यगर्भवन्मदिज्ञानोत्पत्त्या शाश्वतं नित्यं पदं वैष्णवमव्ययमपरिणामि एतादृशोभगवदेक शरणः करोत्येान प्रतिषिद्धानि कर्मागि यदि कुर्यात्तथापि मत्प्रसादापत्यवायानुत्पत्या मविज्ञानेन मोक्षभाग्भवतीति भगवदेकशरणतास्मृत्यर्थ सर्वकर्माणि सर्वदा कर्वाणोपीत्यनद्यते // 56 // यस्मान्मदेकशरणदामात्र मोक्षसाधनं न कर्मानुष्टानं कर्मसंन्यासोमा तस्मान् क्षत्रिय चेतसा विवेकबुद्धया सर्वकमाणि | दृष्टादृष्टार्थानि मयीश्चरे संन्यस्य यत्करोषि यदभासीत्युक्तन्यायेन समर्थ मत्परः अहं मगवान् वासुदेवएव परः प्रियतमोयस्य समत्परः सन् बुद्धियोगं पूर्वोक्तसमत्वबुद्धिलक्षणं योगं बन्धहेतोरपि कर्मणोमोक्षहेतुत्वसम्पादकै अगानित्य अनन्य शरणतया स्वीकृत्य मच्चित्तः, For Private and Personal Use Only