SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1525551666555500 कर्मभोगमनुवर्तते वृष्टत्वादेव नहि दृष्टनुपपझनाम तार्किकैरपि हि समवायिकारणनाशासव्यनाशमङ्गीकुर्वद्भिनिरुपादानं द्रव्यं क्षणमात्र लिष्टतीत्यीकृतं नित्यपरमाणुसमवेतवणुकनाशत्वसमवायिकारणनाशादेव द्रव्यनाशः समवायनिरूपितकारणनाशत्वमुभयोरनुगतमिति नाननुगमः यत्वसमवायिकारणनाशमेव सर्वत्र कार्यद्रव्यनाशकमिच्छन्ति नेपामाश्रयनाशस्थले क्षणद्वयमनुपादान कार्य तिष्ठति एवं च | तत्रैव प्रतिबन्धसचिपाते बहुकालायस्थितिः केन वार्यत प्रारब्धकर्मणश्व प्रतिबन्धकत्वं श्रुतिसिद्धं अन्तःकरणदेहाद्यवस्थित्यन्यथानुपपत्ति च सिद्धं एवं शिष्यसेवकाद्य दृष्टमापि तत्यतिबन्धकं सदभावमपेत्यच पूर्वसिद्धएवाजाननाशस्तकार्यमतःकरणादिकं नाशयतीति न पूनानापेक्षा तदुक्तं 'तीर्थेश्वपचगृह वा नष्टस्मृतिरापि परित्यजन्देहं ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकइति नजानामीत्यादिप्रत्ययस्तु तस्य निवृत्ताज्ञानस्याप्यज्ञाननाशजनितादनपादानात साक्षादात्माश्रयादेवाज्ञानसंस्कारात्तत्वज्ञानसंस्कारानर्वस्यादन्तकरणास्थत्यवधेरिति वितरणकृतः अहं ब्रह्मास्मीति चरमसाक्षात्कारानन्तरमहम्ब्रह्म न भवामि न जानामीत्यादिप्रत्ययोनास्त्येव यदि पर घट न जानामीत्यादिप्रत्ययः भक्त्या मामभिजानाति यावान यश्चास्मि तत्त्वतः // ततोमा तत्त्वतोज्ञात्वा विशते तदनन्तरम् // 55 // स्यात्तदुपपादनाय पेयं संस्कारकल्पनेति नानुपपन्नं अज्ञानलेशपदेनाप्ययमेव संस्कारोविवक्षितः नहि सावयवमज्ञानं येन कियनश्यति कियत्तिष्टतीति वाच्य अनिर्वचनीयत्वादेकदेशाभ्युपगमेतु तनिवत्यर्थं पुनश्वरमं ज्ञानमपेक्षितमेव तच मनिकाले दुर्घटमिति तत्त्वज्ञानसंस्कारनाश्यता तस्याभ्युपेया तश्व संस्कारपक्षास कोपिविशेष इति पूर्वोकैव कल्पना श्रेषती ईन शजीवन्मक्त्यपेक्षया च प्राग्भगवतीक्तमुपदेश्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदानिइति स्थितप्रज्ञलक्षणानि च व्याख्यातानि तस्मात्साधू तं विशते तदनन्तरामिति // 55 // ननु योऽनात्मनोऽशुद्धान्तःकरणःसोऽन्तःकरणशुद्धिपर्यन्त सहजं कर्म न त्यजेत् यस्तु शुद्धान्तःकरणः सनैष्कर्म्यसिद्धिं संन्यासेनाधिगच्छनीत्युक्त संन्यासच ब्राहाणेनैव कर्तव्योन क्षत्रियवैश्याभ्यामिति पागुक्तं भगवता कर्मणैव हि संसिद्धिमास्थिताजनकादयइत्यत्र तत्र शुद्धान्तःकरणेन क्षत्रियादिना किं कर्माण्य नुठेयानि कि सर्वकर्मसंन्यासः कर्तव्यः नायः आरुरुक्षोर्मुनेयों में कर्न कारणमुच्यो योगारूहस्य | तस्यैव शतः कारणमुच्यते इत्यादिना यो पनन्तःकर गाढे पात्र कर्मानुगतानषेधाच नाद पिः सर्ने विधरं श्रेषः परधर्मोभयात्रह For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy