________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. धर्म शास्त्रविहितं अधर्म शास्त्रप्रतिषिद्ध अवृष्टार्थमुभयं अयथावदेव प्रजानानि यथावन्न जानाति कि स्विदिदामदमित्थं नवेति चानध्यय-' | सायं संशयं वा भजते यया बुद्धचा सा राजसी बुद्धिः अत्रतीयानिौशादन्यत्रापि करणत्वं व्याख्येयं // 31 // तमसा विशेषदर्शन६िरोधिना दोषणावृता या बुधिरधर्म धर्ममिति मन्यते अदृष्टार्थे सर्वत्र विपर्यस्यति तथा सर्वार्थान् सर्वान् वृष्टप्रयोजनानपि ज्ञेयपदार्थान् विपरीतानेव मन्यते सा विपर्ययवती बुद्धि स्तामसी // 32 // इदानीं धृनेवैविध्यमाह त्रिभिः योगेन समाधिनाऽव्यभिचारिण्याविना भून या समाधिय्याम या यया धृत्या प्रयत्नेन मनसः प्राणस्येन्द्रियाणां च क्रियाश्चेष्टाधारयते उच्छास्त्रप्रवृत्तेनिरुणाद्ध यस्यां सत्यामवश्य | यया धर्ममधर्म च कार्य चाकार्यमेव च // अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी // 31 // अधर्म धर्ममिति या मन्यते तमसावृता // सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी // 32 // धृत्या यया धारयते मनःप्राणेन्द्रिय क्रियाः // योगेनाऽव्यभिचारिण्या धृतिः सा पार्थ सात्विकी // 33 // ययातु धर्मकामार्थान् धृत्या धारयतेऽर्जुन // | प्रसङ्गेन फलाकासी धृतिः सा पार्थ राजसी // 34 // यया स्वप्नं भयं शोकं विषादं म दमेव च // न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी // 35 // समाधिर्भवति यया च धार्यमाणामनआदिक्रियाः शास्त्रमतिक्रम्य नान्तरमवगाहन्ते धृतिः सा पार्थ सात्विकी // 33 // तुः सात्त्विक्या-1 भिनत्ति प्रसङ्गेन कर्तवाद्यभिनिवेशेन फलाकाङ्गीसन् यया धृत्या धर्म काममर्थच धारयते नित्यं कर्तव्यतयाऽवधारयति न तु मोक्ष कदाचिदपि धृतिः सा पार्थ राजसी // 34 // स्वनं निद्रां भयं त्रासं शोक इष्टवियोगनिमित्तं सतापं विषादमिन्द्रियावसाद मदमशास्त्रीयविषयसेवोन्मुखत्वं च यया न विमुञ्चत्येव किंतु सदैव कर्तब्यतया मन्यते दुर्मेधाः विवेकासमर्थः धृतिः सा पार्थ नामसी // 35 // एवं क्रियाणां कारकारणां च गुणतस्वैविध्यमुक्त्वा तत्फलस्य हिन्ते धृतिः सा पार्थ साधिवकी ।इथे। नित्य कर्न- // 190 For Private and Personal Use Only