________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir परवृत्तिछेदनेन स्वार्थपरः अलसः अवश्यकर्तव्येवप्पप्रतिशीलः विषादी सततमसंतुस्वभावत्वेनानुशोचनशीलः दीर्घसूत्री निरन्तरशलासहरूकबालनान्तःकरणवेनातिमन्थरपत्रात्तर्यदद्यकर्तव्यं तन्मामेनापि करोति नवेत्येवंशीलश्च कर्ता तामसउच्यते // 28 // तदेवं ज्ञानं कर्नच कर्शन विधैव गुणभेदतहति व्याख्या संत्रनि धस्स्लाइस मिस्या सूचित योबद्धिधुत्यास्त्रविध्यं प्रति-| जानीने बुझेर यवसायाडित्तिमत्त्याधूतेश्च तहत्तेः सन्वादिगुणतविधिमेव भेदं गया त्सां प्रति त्य कालस्येन परमाप्तेन प्रोच्यमानमशेषेण निरवशे पृथक्लेन हेयोपादेयविवेकेन शगु श्रोतुं सावधानोभव हे धज पनि दिग्विजये प्रसिद्धं महिमानं सूचयन प्रोत्साहयति अत्रेदं निन्त्यते किमत्र बुद्धिशब्देन बृत्तिमात्रमभिप्रेतं किंवा वृत्तिमदन्तःकरणं प्रथमे ज्ञानं पृथम वकव्यं द्वितीये कर्ता पृथत वक्तव्यः वृत्तिमदन्तःकरणस्यैव कर्तृत्वात् ज्ञानधृत्योः पृथक् कथनवय्यर्थञ्च न चेच्छादिपरिसत्यार्थ तत् वृत्तिमदन्तःकरणवैविध्यकअयुक्तः प्राकृतास्तब्धः शठोनष्कृतिकोऽलसः / विपदी दीर्घनत्रीच कती तामसउच्यते // 28 // बुदिं धृतेश्चैव गुणतस्त्रिविध गु॥प्रोच्यमानमशेषेण त्यक्त्वेन धनजया॥२९॥ प्रवृत्ति व निवृत्ति च कार्याकार्य भयाभये॥ वन्धं मोक्षञ्च या वेत्ति बुद्धिः सा पार्थसात्रिकी॥ 30 // थनेन सर्वाताममिनातीनां वैविध्यस्य विवक्षितत्वात् उच्यते अन्तःकरणोपहितचिदाभासः वार्ता इहपहितानिष्कृष्य उपाधिमात्र करणोन विवक्षितं सर्वत्र करणोपहितस्य कत्वात् यद्यपि च कामः संकल्पोबिचिकित्सा अहाऽश्रत धृतिरतिीिरित्ये तत्सर्वं मनएको अत्यनुदितानां सर्वासाम पिवत्तीनां त्रैविध्यं विवक्षितं तथापि धीधयोपियं प्रमगुकं ज्ञानशाकक्रियाशक्त्युपलक्षणार्थ न परिसायानिति तस्यं // 29 // तत्रबुद्धेवेविध्यमाह विभिः प्रवृत्ति कलंमागे नित्ति संन्यासमार्ग कार्य प्रवृत्तिमार्ग कर्मणां करणं अकार्य निपतिमार्ग कर्मणामकरणं भयं प्रवृत्तिमार्ग गर्भवालादिःख अभयं निवासमार्ग तदभावं बन्ध प्रवृत्तिमार्गे मिथ्याज्ञानकृतं कात्यायभिमानं मोक्ष निवृत्तिमार्गे तच्चज्ञानकृतमज्ञान तत्कार्याभानं च या वेत्ति करगे कर्तृत्वोपचारान् यया वेत्ति कर्ता बुद्धिः सा प्रमाणजनितनिनिधयवती हेपार्थ सात्तिकी बन्धमोक्षयोरन्ले कीर्तनात्तविषयमेव प्रवृत्यादि व्याख्यातं // 30 // For Private and Personal Use Only