________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.१ 189 // तुः सात्त्विकादिनत्ति कामेतुना फल कामेन का साहसारेण प्रागुक्तसगात्मकगर्वयु केन च वा शब्दः समुच्चये पुनरित्यनियतं यावत् | कामनं काम्यावृत्तेः बहुलायासं सांगोपसंहारेण के शावहं यत्काम्यं कर्म क्रियते तद्राजल मुदाहृतं अत्र सर्विशेषणैः सात्विकसर्ववि. शेषणव्यतिरेकोदर्शितः || 24 // अनुबन्ध पश्चाताव्य शुभं क्षयं शरीरसामर्थ्यस्य धनस्य सेनायाच नाशं हिसां प्राणिपीडां पौरुषं आत्म. सामयं च अनपेक्ष्य अपर्यालोच्य मोहाकेवलाविवेकादेवारभ्यते यत्कर्म यया दुर्योधनेन युद्धं तत्तासमुच्यते // 25 // इदानी विविधः कोंच्यते मक्कसङ्गस्त्य तफलाभिसन्धिः अनहवाही कर्ताहमिति वदनशीलोन भवति गणशाधाविहीनोवा धनिर्विन्नायुपस्थितावपि प्रारब्धापरित्यागोहेतुरतःकरणवृत्तिविशेषोधैर्य उत्साहइदनई कारभ्याम्येवेति निश्चयात्मिका बुद्धिधृतिहेतुभूता ताभ्यां संयुक्तः यत्तु कामेप्ना कर्म साहङ्कारेण वा पुनः॥ क्रियते वहुलायासं तद्राजसमुदाहृतम् // 24 // अनुवन्धं क्षयं हिंसामनपेक्ष्य च पौरुपम् // मोहादारभ्यते कर्म यत्तत्तामसमुच्यते॥२५॥ मुक्तसङ्गोऽनहंबादी धृत्युत्ताहसमन्वितः // सिध्यसिद्धयोनिर्विकारः कर्ता सात्त्विक उच्यते // 26 // रागी कर्मफलप्रेप्सुलुब्धोहिंसात्मकोऽशुचिः॥ हर्षशोकान्वितः कर्ता राजसः परिकी तितः // 27 // प्रत्युत्ताहसमन्वितः कर्मणः क्रियमाणस्य फलस्य सिद्धापसिद्धी च हर्षशोकाभ्यां हेतुभ्यां योविकारोवदनापिकासालानत्वादिस्तेन रहितः सिद्ध्यसिद्धयोनिर्विकारः केवलं शास्त्रमागप्रयुकोन फलरागेण अमरभूतः कर्ता साविकराते // 26 // रागी कामाधाकुलचित्तः अतएव कर्मफलप्तु: कर्मफलार्थी लुब्धः परद्रव्याभिलारी धार्य सद्रव्यत्या गाजनय स्वाभिमाया कटनेन पर वत्तिछेदनं हिंसा तदात्मकतत्स्वभावः स्वाभिमायाप्रकटने ग नैतिकृतिकहनिभेदः अशुविः शालोक शौचीनः सियसिद्धचोः कर्मफलस्य हर्षशीका-। धितः कर्ता राजसः परिकीर्तितः // 27 // अयुक्तः सर्वदा विषयापनचित्तखेन काव्यमाहितः पाकतः शाखासंस्कृतबुद्धिलिसमः सन्धी गुरुदेवतादिप्वयनत्रः शउः परवञ्चनार्थमन्यथा जान नप्यन्ययावादी नै कृषिकः स्वस्मिन्नुपकारित्वभ्रम मुत्पाद्य For Private and Personal Use Only