________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir शस्तवहितं अन्येषां भूतकार्याणामात्मत्वाभावकथमेकस्य तादृशस्थात्मत्यमित्यनुसन्धानशून्यं कृत्स्नवत् परिपूर्णवत्सर एनावानवात्मा | ईश्वरोबा नातः परमस्तीत्यभिनिवेशेन लग्नं यथा दिगम्बराणां सावयवादेहपरिमाणात्मेति यथा चार्वाकाणां देहएवात्मेति एवं पाषाणदादिमात्रईश्वरइत्येकस्मिन् कार्ये सक्तमहेनुकत्वादेवातत्त्रार्थवत् न तत्त्वालम्बनं अल्पञ्च नित्यत्वविभुत्वामहात् ईदृशंनित्यविभुदेहातिरि कात्मतव्यतिरिकेश्वरवाहितार्किकज्ञानविलक्षणमनित्यपरिच्छिनदेहायात्माभिमानरूपं चार्वाकादीनां यज्ज्ञानं तत्तामस| मुहात्वृतं तामसानां प्राकृत जनानामीदृशज्ञानदाहमिः // 22 // तदेवमौपनिषदानाम तात्मदर्शनं सात्विक मुपादेयं मुमुक्षु यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहैतुकम् // अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् // 22 // नियतं सगरहितमरागद्वेषतः कृतम् // अफलप्रेप्सुना कर्म यत्तत्सात्त्विक मुच्यते // 23 // 15251525152515251525152515255 मिनदाशनां तु नित्यविभुपरस्परविभिन्नात्नदर्शनं राजसं अनित्यपरिच्छिन्नात्मदर्शनं च नामसं हेयमुक्तं संपति त्रिविध कर्मोच्यते नियतं यावदङ्गोपसंहारासमर्थानामपि फलावश्यंभावव्यानं नित्यमिति यावत् सङ्गनेहमेव महायाज्ञिकात्यायभिमानरूपोड़कारापरपपर्यायोराजसोगर्वविशेषस्तेन शून्यं सङ्गरहितं यावदज्ञानं तु कर्तृत्वभोक्तृत्वप्रवर्तनोहारोनुवर्ततएव सात्विकस्यापि तद्रहितस्यतत्त्वविदोन कर्माधिकारइत्युक्तमसकृत् रागोराजसन्मानादिकमनेन लप्स्यइत्याभप्रायः द्वेषः शत्रुमनेन पराजेयइत्यभिप्रायस्ताभ्यां न कृतमरागळेषतः कृतं अफलपेप्सुना फलाभिलापरहितेन की यत् कृतं कर्म यागदानहोमादि तन सात्त्विकमुरूपते ' 23 // For Private and Personal Use Only