SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 188 // न रूपान्तरमस्ति येनात्मसंबन्धितास्यादित्युच्यते इति विशेषः // 19 // एवं ज्ञानस्य कर्मणः कर्तुच प्रत्येक त्रैविध्ये ज्ञातव्यत्वेन प्रतिज्ञाते प्रथम ज्ञानविध्यं निरूपयति त्रिभिः सोकैः तत्राद्वैतवादिनां सात्त्विकं ज्ञानमाह सवेषु भूतेषु अव्याकृतहिरण्यगर्भविराट्संज्ञेषु बीजसूक्ष्मस्थलरूपेषु समष्टिव्यष्ट्यात्मकेषु सर्वेवित्यनेनैव निर्वाहे भूतेष्वित्यनेन भवनधर्मकत्वमुच्यते तेनोत्पत्तिविनाशशीलेषु दृश्यवर्गेषु विभक्तेषु परस्परव्यावृत्तषु नानारसेषु अव्ययमुत्पत्तिविनाशादिसर्वविक्रियाशून्यमवृदयमविभक्तमव्यावृत्तं सर्वत्रानुस्यूतमधिष्टानतया बाधावधितया च एकमहिनीयं भावं परमार्थसत्तारूपं स्वप्रकाशानन्दमात्मानं येनान्तःकरणपरिणामभेदेन वेदान्तवाक्यविचारपरिनिष्पन्नेनेक्षते साक्षात्करोति तन्मिथ्याप्रपञ्चबाध सर्वभूतेषु येनैकं भावमव्ययमीक्षते // अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् // 20 // पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान् // वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् // 21 // कमद्वैतात्मदर्शनं सात्त्विकं सर्वसंसारोच्छित्तिकारणं ज्ञानं विद्धि दैनदर्शनं तु राजसं तामसं च संसारकारणं न सास्त्रिकमित्यभिप्रायः // 20 // शब्दः प्रागुक्तसात्त्विकव्यतिरेकप्रदर्शनार्थः पृथक्त्वेन भेदन स्थितेषु सर्वभूतेषु देहादिषु नानाभावान् प्रतिदेहमन्यानात्मनः पृथ विधान् सुखदुःखित्वादिरूपेण परस्परविलक्षणान् येन ज्ञानेन वेत्तीति वक्तव्ये यज्ज्ञानं वेत्तीति करणे कर्नवोपचारादेधांसि पचसन्तीतिवन् कर्तुरहङ्कारस्य तद्वत्त्यभेदावा तज्ज्ञानं विद्धि राजसमिति पुनर्जानपदमात्मभेदज्ञानमनात्मभेदज्ञानं च परामशति तेनाशात्मनां परस्परं भेदतेषामीश्वरानेदरतेभ्यईश्वरादन्योन्यतश्शाचेतनवर्गस्य भेदहत्यनौपाधिकभेदपञ्चकज्ञानं कुनार्किकाणां राजसमेवित्यभिप्रायः // 21 // तु शब्दोराजसाद्भिनत्ति बहुषु भूतकार्येषु विद्यमाने एकस्मिन् कार्य विकारे भूतदेहे प्रतिमादौ वा अहैतुकं हेतुरुपपचि For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy