SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Stattite लिडादिपदवाच्येति स्थितं प्रवर्तकं तु ज्ञानवाक्यार्थमर्याशालभ्यमन्यदेव सर्वेषामपि वादिनां आख्यातार्थण्य च विशेष्यतया भासते न धात्वर्थोन नामार्थः स्वर्गकातोति चोरूपायनेव तेन च यागानुकूलकतिमान् स्वर्ग कामहति तार्किकमतं पुरुषविशेष्यकवाक्यार्थज्ञानमपास्त सोपेण मतं भाइनिदमत्रोपपादिनं यायामहान्यलढनुसन्धेयमाकरात् // 18 // इदानी ज्ञानज्ञेयज्ञा | तरूपस्य करणकर्मक रूपस्य च त्रिकदयस्व त्रिगुणात्मक बनाव्यमिति तभयं सक्रिय त्रिगुणात्मक प्रतिजानीते | ज्ञानं प्राग्व्याख्यातं ज्ञेयम यवैधान्तभंत ज्ञानोपापिकत्वाज्ञयवस्थ कर्म क्रिया विविधः कर्मसंग्रह इत्यत्रोका च-1 कारात् करणकर्मकारकयोरत्रैवान्तर्भावः क्रियापधितत्वात् कारकत्वस्य कर्ता क्रियायाः निकः चकारान् ज्ञातात्र कर्नुः क्रियोपा'कत्वोप पृथक् त्रैगुण्यकथनं कुताकिभ्रमकल्पितात्मत्वनिवारणार्थ तेहि कर्तवात्मेति मन्यन्ते गुणाः सत्त्वरजस्तमांसि सम्यक् कार्य ज्ञानं कर्म च कर्ताच त्रिथैव मुणभेदतः // प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि // 19 // | 655 भेदेन व्याख्यायन्ते प्रतिपाद्यन्ते स्मन्निति गुणसइयानं कापिलं तस्मिन् ज्ञानं फियाच कर्ता च गुणभेदतः सत्त्वरजस्तमोभेदेन विधैव प्रोच्यते एवकारोविधान्त रनिवारणार्थः यद्यपि कापिलं शास्त्र परमार्थप्रौकत्यविषये न प्रमाणं तथाप्यपरमार्थनणगौणभेदनिरूपणे व्यावहारिकं प्रामाण्यं भजतइति वक्ष्यमाणार्थस्तुत्यर्थ गुणसहचाने प्रोच्याइयुक्तं तन्त्रान्तरेपि प्रसिद्धनिदं न केवलमस्मिन्नेव तन्त्रइति स्तुतिः यथावत् यथा शाखं शृणु श्रोतुं सावधानोभत्र तानि ज्ञानादीनि अपिशद्वात्तदजातानि च गुणभेदकृतानि अत्र चैवमपोनरुक्त्यं द्रष्टव्यं चतुर्दशेऽध्याये तत्र सत्त्वं निर्मलत्याहित्यादिना गुणानां बन्धहेतुत्वप्रकारोतिरूपितोगुणातीतस्य जीवन्मुक्तत्वनिरूपणाय सप्तदशे पुनर्यजन्ने सात्त्विकादेवानित्यादिना गुणकृत्रिविधस्वभावानरूपणेनासुरं रजस्तमःभा परित्यज्य सायिकाहारासिवया देवः सात्त्विकः स्वभावः सम्पादनीयइत्युक्तं इह तु स्वभावतोगुणातीतस्यात्मनः क्रियाकारकफलसंबन्धोनास्तीति दर्शाय तेषां सर्वेषां त्रिगुणात्मकत्वमेव For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy