SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गा.म. अ.१८, // 187 // नतः केनेत्यपेक्षिते योगेनेति तृतीयान्त पदसमानाधिकरणवार करणत्वेनैवान्वयनियमाच किनामेत्यपेक्षिते ज्योतिष्टोनेगेति तनाम्नेत्यर्थिः शम्याइनुपस्थितोषि ज्योशिष्टोनश डोपासनस्य शाइवाये अणेनोपरथापितस्तालयंशात् नामधेयान्वये च न विभक्त्योंहार नत्रिबाच्यायायपइव वेगवसलक्षगामनरेशैव योनटोनश तेत्यन्नपलामः तथा व कवियोः हिमालयोनामनगाधिराज हति, हिमालयनामवानित्यर्थः एवंइह प्रभिन्न कालोदरे मधनि मधुकरःविवत्यिाहाहनिलगान के किरदाी वाक्ये मधुकरादिपई सरूपगैर भासने नामधेययन् नार्थ पुपस्थापयनि मागगृहसिङ्गतिकरयान आरव मधुकर द्राच्यइत्यपि लक्षगान्धयः शक्यज्ञानपकत्वालन्यज्ञानस्य स्वरूप शये भाने वापराचकसंबन्धः पचालकल्प्यो संसानिहायान तद पाक्पार्थः ज्योरिटोननाम्ना यागेन सर्गनिटं भावयेदिति कथमित्यपेक्षिते अतिलिङ्गवाक्यप्रकरणस्थानसमाख्याभिः सामाविकारादुपकार काङ्गयाम पूत्येति विकृतौ प्रकृतिबहित्युपबन्धेन ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्नचोदना // करणं कर्म कति त्रिविधः कर्मसंग्रहः॥१८॥ नित्ये यथाशक्तीत्युपबन्धन मुख्यालामे प्रतिनिधायापीति यावन्न्यायलभ्यं तत्पूरणं एवं च यागस्य स्वर्गा पच्छिन्नभावनाहरगत्वेन च साक्षात्कव्यापाराविषयत्वरूपं कनिसाध्यत्वं शुत्याभ्यां लभ्यतहति तदुभयमपि न लिङ्गादिसणाच्यं अमाने शालार्थमिति न्या| यान् अनन्धयाच इटसाधनानिति समासे गुण पनि टपदं स्पर्म कामइति समासान्नर सुगमन समिति कथनधिधार इस्वर्गसाधनमिति नहि राजपुरुषोवीरपुत्र इत्यत्र परिषदराजपदयोरन्यायोसिपहार्यः पदार्थ नान्योना पड़ा दिशेोविन्यायान् करणदिभक्त्यनज्योतिष्टोमानिधे पानमयास जाष्टिोपाधस्मिन पसे द्रष्टयाः एतेनेटसाधनत्पमानवालाधनवं कमिसाध्यवामिति त्रया विध्यर्थ इत्यास्त आनिगौरवादर्थवादानां सर्वथा यातलेच आएव कृनिसाध्यत्ययात्रं विध्यइत्यपि न भावनाकरणगाय| लभ्यत्रादित्युके अलौकिकोने योगस्वलोकिकरबादेव न पिव्ययः पराकानां चात्र नाराभः तस्मादपलभ्या लव प्रेरणैव -233 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy