SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir सुरवस्य वैविध्यं प्रतिजानीते श्लोकाधन सात्त्विकं सुखमाहान व मे मम वचनात् शणु हेयोपादयविवेकार्य व्यासङ्गान्तरानवारणन मनः स्थिरीकुरु हे भरतर्षभेति योग्यता दर्शिना यत्र समाधिसुखे अभ्यासादतिपरिचयात् रमते परितृप्तोभवति ननु विषयसुखइव सद्यएवं यस्मिन् रममाणच दुःखस्य सर्वस्याप्यन्तमवसानं नितरां गच्छति नतु विषयसुखहवान्ते महदुःख // 36 // तदेव विवृणोति यत् अग्रे ज्ञानवैराग्यध्यानसमा यारम्भेऽत्यन्नायासनिर्वाद्यत्वादिषयमिव देविशेषावहं भवनि परिणामे ज्ञानवैराग्यादिपरिपाके त्वम्|| तोपमं प्रीन्यनिशयास्पदं भवति आत्मविषया बुद्धिरात्मबुद्धिस्तस्याः प्रसादोनि द्रालस्यादिराहिल्येन स्वच्छतयाऽत्रस्थानं ततोजात 5255850 मुखं त्विदानी त्रिविधं शृणु मे भरतर्षभ // अभ्यासाद्रमते यत्र दुःखान्तं च निमच्छति // 36 // यत्तदये विपमिव परिणामेऽमृतोपमम् // तत्सुखं सात्विकं प्रोक्तमात्मबुद्धिप्रसादजम् // 37 // विषयेन्द्रियसंयोगाद्यत्तग्रेऽमृतोपमम् परिणामे विषमिव तत्सुखं राजसं स्मृतम् // 38 // SNN245512550505505505 15251 मात्मवाद्विपसादज ननु राजसमिव विषयेन्द्रियसंयोगजं नवा तामसमिव निद्रालस्यादिज ईदृशं यदनात्मबुद्धिनिवृत्त्यात्मबद्धिप्रसाद समाविलुखं तत्सात्विकं मोकं योगिभिः अपरआह अभ्यासादावृत्तेयंत्र रमते प्रीयते यत्र च दुःखावसानं प्रामोति तत्सुखं तच्च त्रिविधं गणभेदेन शृष्यिति तत्पनाध्याहारेण पूर्णस्य श्लोकस्यान्वयः यत्तदग्रइत्यादिश्लोके न तु सात्विकसुखलक्षणमिति भाष्यकाराभिप्रायोप्येवं / / 37 विषयाणामिन्द्रियाणाञ्च संयोगाज्जातं न त्वात्मबुद्धिप्रसादात् यत्तत् यदतिप्रसिद्ध स्रक्चन्दनवनितासादिसुखं अग्रे प्रथमारम्भे मनःसंयमादिशाभावाद मनोपं परिणामेत्ौहिकपारत्रिकदुःखावहत्वादिषमिव तत्तुखं राजसं स्मृतं // 38 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy