SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अग्रे प्रथमारम्भेत्र अनुबन्धे परिणामे च यत्तुख मात्मनोमोहकर निद्रालस्ये प्रसिद्धे प्रमादः कर्तव्यार्थावधान मनरेग मनोराज्य नात्र विभ्यएवोत्तिष्ठति नतु सात्विकामिव बुद्धिप्रसादजं नवा राजसमिव विषयेन्द्रियसंयोगजं तनिद्रालस्यप्रमादोत्थं तामसं सुखमुदाहृतं // 39 // इदानीमनुक्तामपि संगृहन् प्रकरणार्थमुपसंहरनि भगवान् सत्वरजस्तमसां साम्यावस्था प्रकृतिस्ततोजातैवैषम्यावस्थां प्रामः प्रकाने जैतु साक्षाद्गुणानों प्रकृनिजत्वमारत तपत्वात् तस्मादेषम्यावस्थैव तदुत्पत्तिरुपनारान् अथवा प्रकृतिर्माया तत्पभवैस्तत्कल्पित प्रकृतिभिःखिणैिर्बन्धनहेनुभिः सस्पादिभिर्मु के हीनं सत्त्वं प्राणिजातम माणिवा यत् स्यात् तत्पुनः पृथिव्यां मनुष्यादिषु दिये देवेवा नास्ति छापि गुणत्रयरहितमनात्मवस्तु नास्तीत्यर्यः // 40 // तदेवं सत्वरजस्तमोगुणात्मकः क्रियाकारक यद चानुबन्धे च सुखं मोहनमात्मनः // निद्रालस्यप्रमादोत्त्थं तत्तामसमुदात्दृतम् // 39 // न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः॥ सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्याधिभिर्गुणैः // 40 // 次次次次次次次次次次次次。 कललक्षणः सर्पः संसारोमिध्याज्ञानकल्पितोनर्थश्चतुर्दशाभ्यायोक्तउपसत्दृतः पञ्चदशेच वृक्षरूपककल्पनया तमुक्का अश्वत्थमेनं सुविरूहमलमसङ्गन्दालेण दृढेन छित्वा ततः पदं तत्परिमार्गितव्यं यस्मिन् गतान निवर्तन्ति भूयह त्यसशस्त्रेण विषयवैराग्येण श्री तस्य छेदनं कृत्वा परमात्मान्वेष्टव्यइत्युक्तं तत्र सर्वस्य त्रिगुणात्मकवे त्रिगुणात्मकस्य संसारवृक्षस्य कथं छेदोसङ्गशस्त्रस्ययानुपपरित्याशङ्कायां स्वस्वाधिकारविनिवर्णाश्रमधर्मैः परितोष्यमाणात् परमेश्वरादसङ्गशस्त्रलाभइति वदितुमेतावानेव सर्ववेदार्थः परमपुरुषार्थमिच्छगिरनुढे यइति च गीताशास्त्रार्थ उपसंहर्तव्यइत्येवमर्थमुत्तरं प्रकरणमारभ्यते तत्रेदं सूत्रं त्रयाणां समासकरण |विजयेन वेदाध्ययनादिनुल्यधर्मत्वकथनार्थ शूद्राणामिति पृथकरणमेकजातित्वेन वेदानधिकारित्वज्ञापनार्थ तथा च वसिष्ठः चत्वारो For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy