________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णाब्राह्मणक्षत्रियवैश्यभूद्रास्तेषां त्रयोवर्गादिजातयोब्राह्मणक्षत्रियवैश्यास्तेषां मातुरधिजननं द्वितीयं मौजीबन्धने अत्रास्य माता सावित्री पिता त्वाचार्य उच्यतइति तथा प्रतिविशिष्टं चातुर्वण्यं स्थानविशेषाच 'ब्राह्मणास्य मुखमासीद्वाहुराजन्यः कृतः ऊरूतदस्य | यद्वैश्यः पद्यां शूद्रोअजायतेत्यपि निगमोभवति गायत्र्या ब्राह्मणमसृजत त्रिशुभा राजन्यं जगत्या वैश्यं न केनचिच्छन्दसा शूद्रामत्यसंस्कारोविज्ञायतइति शूद्रश्चनुर्थोवर्णएकजातिरिति च गौतमः हेपरन्तप शत्रुतापन तेषां चतुर्णामपि वर्णानां कर्माणि प्रकर्षण विभक्तानि इतरेतरविभागेन व्यवस्थितानि कः स्वभावामगैः ब्राह्मण्यादिस्वभावस्य प्रभवैतभणैः सत्वादिभिः तथाहि ब्राह्मणस्वभावस्य सत्वगुणएव प्रभवः प्रशान्तत्वात् क्षत्रियस्वभावस्य सत्त्वोपसर्जनंरजः ईश्वरभावात् वैश्यस्वभावस्य तमउपसर्जनं रजः ईहाम्वभावत्वात द्रस्वभावस्य रजउपसर्जनं तमः मढस्वभावत्वात् अथवा मायाख्या प्रकृतिः स्वभावः ततउपादानात भयोयेषां तैः प्राग्भवीयः संस्कारोवर्तमाने भवे स्वफलाभिमुखत्वेनाभिव्यक्तः स्वभावः सनिमित्तत्त्वेन प्रभवोयेषामिति वा शास्त्रस्यापि ららららんらんらえることとらえたからとらえると ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप // कर्माणि प्रविभक्तानि स्वभावप्रावैर्गुणैः // 41 // 205505525th55225ESENS | पुरुषस्वभावसापेक्षत्वाच्छास्त्रेण प्रविभक्तान्यपि गुणैः प्रविभक्तानीत्युच्यन्ते आख्यातानामर्थ बोधयतामधिकारिशाक्तिः सहकारिणीति न्या. न्यायात तथा हि गौतमः द्विजातीनामध्ययनामज्या दानं ब्रह्मणस्याधिकाः प्रवचन याजनप्रतिग्रहाः पूर्वेषु नियमस्तु राज्ञोधिकं रक्षणं सर्वभूतानां न्यायदण्डत्ववै श्यस्याधिक कृषिवणिकपाशुपाल्यं कुसीदंच शूद्रश्चतुर्थोवर्णएक जातिस्तस्यापि सत्यं कामः क्रोधः शौचमाचमनार्थे पाणिपादप्रक्षालनमैयेके श्राद्धकर्म भृत्यभरणं स्वदारवृत्तिः परिवर्योत्तरेषामिति अत्र साधारणाअसाधारणाश्र धर्माउक्ताः पूर्वेषु अध्ययने ज्यादोनेषु नियमः अवश्यकर्तव्यत्वं ननु प्रवचनयाजनप्रतिग्रहेषु वृत्त्यर्थवादित्यर्थः वणिक वाणिज्यं कुसीदं वृद्धयै धनप्रयोगः उत्तरेषामिति श्रेष्ठानां विजातीनामित्यर्थः बसिटोऽपि षटकर्माणि ब्राह्मणस्याध्ययनमध्यापनं यज्ञोयाजन दानं प्रतियहथेति त्रीणिराजन्यस्याध्ययनं यज्ञोदानंच शस्त्रेण च प्रजापालनं स्वधर्मस्तेन जीवेत् एतान्येव त्रीणि वैश्यस्य कृषिर्वणिपाशुपाल्यं कुसीदं च तेषां परिचर्याशूद्रस्येति आपस्तम्बोषि चत्वारोवब्राह्मणक्षत्रियवैश्यशूद्रास्तेषांपूर्वः पूर्वोजन्मतः श्रेयान् स्वकर्म ब्राह्मणस्याध्ययन For Private and Personal Use Only