________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.१८ // 192 // मध्यापन यज्ञोयाजनं दानं प्रतिग्रहणं दायायं शिलोञ्ाद्यन्यश्चापरिगृहीतमेतान्येव क्षत्रियस्याध्यापन याजनप्रतिग्रहणानीति परिहाय युद्धदण्डादिकानि क्षत्रियवैश्यस्य दण्डयुद्धवर्ज कृषिगोरक्षवाणिज्याधिक परिचर्या शूद्रस्येतरेषां वर्णामिति मनुरपि 'आध्ययनमध्यापनं यजनं याजनं तथा दान प्रतियह चैव ब्राह्मणानामकल्पयन् प्रजानांरक्षणं दानमिज्याध्ययनमेव च विषयेष्वप्रसदिच क्षत्रियस्य समादिशत् पशूनां रक्षणं दानमीज्याध्ययनमेव च वणिपथं कुसीदञ्च वैश्यस्य कृषिमेव च एकमेव तशूद्रस्य प्रभः कर्म समादिशत एतेषामेव वर्णानां शुभषामनसूययति। एवं चतुर्णामपि वर्णानां गुणभेदेन कमाणे प्रवि कानि // 41 // तत्र | ब्राह्मणस्य स्वाभाविकगण कृतानि कर्माण्याह शमोन्तःकरणोपरमः दमोबाधकरणोपरमः प्रागुका तपः शारीरादिदेवहिन गुरुधाज्ञेत्यादावृक्त। शौचमपि बाह्याभ्यन्तरभेदेन प्रागुक्तं क्षान्तिःक्षमा आक्रुष्टस्य ताडितस्य वा मनसि विकारराहित्यं प्राग्व्याख्यातं आर्जवमकौटिल्यं प्रागक्तं ज्ञान साङ्गवेदतदर्थविषय विज्ञान कर्मकाण्डे यज्ञादिकर्म कौशल्यं ब्रह्मकाण्डे ब्रह्मात्मस्यानुभवः अस्तिक्यं साविकी श्रद्धा प्रागक्ता एतच्छमादिनवक। | शमोदमस्तपः शौचं क्षान्तिरार्जवमेवच॥ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्॥४२॥ स्वभावजसत्त्वगुणस्वभावकृतं ब्रह्मकर्म ब्राह्मणजातेःकर्म यद्यपि चतुर्णामपि वर्णानां सात्विकावस्थायामेने धर्मा संभवन्ति तथापि बाहुल्येन ब्रीह्मणे भवन्ति सत्त्वस्वभावत्वात्तस्य सत्वोद्रेकवशेन त्वन्यत्रापि कदाचिद्भवन्तीति शास्त्रान्तरे साधारणधर्मतयोक्ताः तथा च विष्णुःक्षमा 'सत्यं | दमः शौचं दानमिन्द्रियसंयमः अहिंसा गुरुशुश्रूषा तीर्थानुसरणं दया आर्जवे लोभशून्यत्वं देवब्राह्मणपूजनं अनभ्यसूयाच नथा धर्मः सामान्य उच्यते। सामान्यश्चतुर्णामपि वर्णानां तथा प्रायेण चतुर्णामप्याश्रमाणामित्यर्थः तथा बहसतिः 'दया क्षमाइनसूया व शौचानायासमलं अकार्पण्यमस्पृहत्वं सर्वसाधारणानि च परे वा बन्धुवर्ग वा मित्रे देवरिया सदा आपने रक्षितब्यंत दयैषा परिकीर्तिता बाधे-22 |चाध्यात्मिके चैव दुःखे चोत्पादिते कचित् न कुप्यनि न वा हन्ति सा क्षमा परि कीर्तिता न गुणान् गुणिनोहन्ति स्तौति मन्दगुणानपि नान्यदोषेषु रमते साऽनसूया प्रकीर्तिता अभक्षपरिहारच संसर्गवान्यनिर्गुणैः स्वधर्ने च व्यास्थानं शौचभेतत्त्रकीर्ति में शरीरं पोड्यते येन सुशुभेनापि कर्मणा अत्यन्त तन्न कर्तव्यमनावासः सउच्यते प्रशस्नावरणं नित्यमप्रशस्तविसर्जन एताद्ध मङ्गल प्रोक्तं मुनिभिस्तत्त्व 192 For Private and Personal Use Only